Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 384
________________ नवाङ्गी C भीमाताधर्मकथाङ्गे ८-श्रीमल्लीज्ञाताध्य. देवदेवेन्द्रकृतमहोत्सवम् । |||| १३४॥ ARCISCARCIRCRECIRCLICK विदधुः, ततो पालकाभिधानाभियोगिकदेवविरचिते, लक्षयोजनप्रमाणे, पश्चिमावर्जदिनयनिवेशिततोरणद्वारे, नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले; नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः, सामानिकादिदेवकोटीभिरनेकामिः परिवृतः, पुरःप्रवतिपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः, पञ्चवर्णकडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छुितमहेन्द्रध्वजप्रदर्शितमार्गों नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानचिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरजुलैर्भुवमप्राप्तं विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदमिवन्ध जिनमातरमवस्वाप्य जिनप्रतिबिम्ब तत्सनिधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिना, अन्येन जिननायकोपरिविधृतच्छत्रा, अन्याभ्यां करचालितप्रकीर्णकः, अन्येन च करकिशलयकलितकृलिशः पुर प्रगन्ता सुरगिरिशिखरोपरिवर्चिपण्डकवनं गत्वा तव्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्ण एवमन्ये ईशानादयो वैमानिकेन्द्रा. चमरादयो भवनपतीन्द्रा कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां, कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि, त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च, तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहसं २ विचः। तेश्च कलशादिभाजनैः क्षीरोदस्य निधा. अ। |CORCHECCAE १३४॥

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440