SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी C भीमाताधर्मकथाङ्गे ८-श्रीमल्लीज्ञाताध्य. देवदेवेन्द्रकृतमहोत्सवम् । |||| १३४॥ ARCISCARCIRCRECIRCLICK विदधुः, ततो पालकाभिधानाभियोगिकदेवविरचिते, लक्षयोजनप्रमाणे, पश्चिमावर्जदिनयनिवेशिततोरणद्वारे, नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले; नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः, सामानिकादिदेवकोटीभिरनेकामिः परिवृतः, पुरःप्रवतिपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः, पञ्चवर्णकडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छुितमहेन्द्रध्वजप्रदर्शितमार्गों नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानचिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरजुलैर्भुवमप्राप्तं विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदमिवन्ध जिनमातरमवस्वाप्य जिनप्रतिबिम्ब तत्सनिधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिना, अन्येन जिननायकोपरिविधृतच्छत्रा, अन्याभ्यां करचालितप्रकीर्णकः, अन्येन च करकिशलयकलितकृलिशः पुर प्रगन्ता सुरगिरिशिखरोपरिवर्चिपण्डकवनं गत्वा तव्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्ण एवमन्ये ईशानादयो वैमानिकेन्द्रा. चमरादयो भवनपतीन्द्रा कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां, कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि, त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च, तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहसं २ विचः। तेश्च कलशादिभाजनैः क्षीरोदस्य निधा. अ। |CORCHECCAE १३४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy