Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 375
________________ AUGUAGAROO कृतानि बहुशः सेवनात् यानि तेः, 'अरहंतगाहा'-अर्हदादीनि सप्तपदानि, तत्र प्रवचन-श्रुतज्ञानं, तदुपयोगानन्यत्वाद्वा सङ्घः गुरवो धर्मोपदेशकाः, स्थविराः-जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः, श्रुतस्थविरः समवायधरः, | पर्यायस्थविरो विंशतिवर्षपर्यायः, बहुश्रुताः परस्परापेक्षया तपस्विनः-अनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह | च सप्तमी षष्ट्यर्थे द्रष्टव्याः, ततोऽर्हसिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणो. कीर्तनानुरूपोपचारलक्षणया तीर्थकरनामकर्म बद्धवानिति सम्बन्धः, 'तेसिं'ति-ये एते जगद्वन्दनीया अहंदादयस्तेषां, अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति तद् वध्यते इत्यष्टौ, 'दसण'गाहा, दर्शन-सम्यक्त्वं ९, विनयो ज्ञानादिविषयः, तयोनिरतिचारः संस्तीर्थकरत्वं बद्धवान् १०, आवश्यक-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्न तस्मिंश्च निरतिचारः सन्निति ११, तथा शीलानि च-उत्तरगुणा ब्रतानि च-मूलगुणास्तेषु पुनर्निरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्जितवान् १३, तथा तपस्त्यागयोः सतो निर्वर्तितवान् , तत्र तपसा चतुर्थादिना १४, त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे निवर्तितवान् १६, समाधौ च गुर्वादीनां कार्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्तितवान् १७, द्वितीयगाथायां नव, 'अप्पुव्वगाहा-अपूर्वज्ञानग्रहणे सति निर्वतितवान् १८, श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निर्वर्तितवान् श्रुतबहुमानेन १९, यथाशक्ति मार्गदेशनादिकया च प्रवचनप्रभावनयेति भावः २०, तीर्थकरत्वकारणतायामुक्ताया हेतुर्विशतेः सर्वजीवसाधारणतां दर्शयत्राह-एतैः कारणैस्तीर्थकरत्वं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसोति एष महाबलो लब्धवानिति 'जाव AFAIRAT-CITERACH

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440