Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 376
________________ नवाङ्गी१. वृ० मीज्ञाताधर्मकथाङ्गे १३०॥ NASHASHAIRCRAKASIRCRAKA एगरायंति-इह यावत्करणात् , 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराईदियं ८-श्री| बीयसत्तराईदियं तच्चसत्तराइंदियं अहोराइंदिय'ति द्रष्टव्यमिति, 'सीहनिक्कीलिय'ति-सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, |श्रीमल्लीसिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवोत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं, तच्च ज्ञाताध्य. द्विविधं-महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतु- विविध र्थान्तं, उभयं मध्येऽष्टादशकोपेतं चतुर्थषष्ठादीनि तु एकैकवृद्ध्ये कोपवासादीनि, स्थापना चेयं भवति इह चत्वारि २ चतुर्था- | तपोधर्मदीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पश्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिंशच्च पारणकदिनानामेवमेकस्यां परि- वर्णनम् । पाट्यां षण्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणा:-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुण सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुस्विंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्व स्वयमूहनीयं, स्थापनों चास्य 'खंदओ'त्ति-भगवत्यां द्वितीयशते इहैव वा यथा पशारापानापानाचा | |२४|३/५/ ५||६| | TR||३RIY५ ६/५/ बारा१०९१११०/१२/११/१३/१२/१४|१३|१५/१४१६ ||२|1|३|२|४|२|५|४|६|५| | 10|1015/2010/१२/11/१३/१२/१४/१३/१५१४१ AFFECIAGRICISM ॥१३

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440