Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
नवाडी
० पृ० श्रीज्ञाता
धर्मकथाङ्गे
॥ १२७ ॥
॥ ८- श्रीमल्लीज्ञाताध्ययनम् ॥
अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वस्मिन् महाव्रतानां विराधनाविराधनपोरनर्थार्थावुक्तौ, इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् -
जति णं भंते!, समणेणं० सत्तमस्स नायज्झयणस्स अयमट्ठे पण्णत्ते, अट्टमस्स णं भंते!, के अट्ठे पण्णत्ते ; एवं खलु, जंबू ! तेणं कालेणं, तेणं समएणं, इहेव जंबूदीवे दीवे, महाविदेहे वासे २, मंदरस्स पव्यस्स पञ्चत्थिमेणं निसदस्स वासहरपव्वयस्स, उत्तरेणं सीयोयाए महाणदीए, दाहिणेणं सुहावहस्स वक्खारपव्वतस्स, पच्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स, पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते; तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पञ्चकखं देवलोग भूया; तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उबरोधे होत्या; तते णं सा धारिणी देवी अन्ना कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा, जाव महब्बले नाम दारए जाए, उम्मुक्क जाव भोगसमत्थे; तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्डं रायवरक
ড় । তভলঃ
८ - श्री
मल्ली
ज्ञाताध्य०
पूर्वापरसंबंध
वर्णनम् ।
॥ १२७ ॥

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440