Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
RECORCHANA
॥५॥ तह जो महावयाई उचभुंजइ जीवियत्ति पालितो। आहाराइसु सत्तो चत्तो सिवसाहणिज्छाए ॥६॥ सो एत्थ जहिच्छाए पावह आहारमाइ लिंगित्ति । विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ७॥ जह वा रक्खियवहुया रक्खियसालीकणा जहत्थक्खा । परिजणमण्णा जाया भोगसुहाई च संपत्ता ।। ८॥ तह जो जीवो सम्म पडिवज्जिता महत्वए पंच । पालेइ निरइयारे पमायलेसंपि वळतो ॥९॥ सो अप्पहिएकरई इहलोयंमिवि विऊहिं पणयपओ। एगंतसुही जायइ परंमि मोक्खंपि पावेइ ॥१०॥ जह रोहिणी उ सुण्हा रोवियसाली जहत्थमभिहाणा । वड्डित्ता सालिकणे पत्ता सवस्ससामित्॥११॥ तह जो भयो पाविय वयाई पालेह अप्पणा सम्मं । अन्नेसिवि भवाण देइ अणेगेसि हियहेउं ॥१२॥ सो इह संघपहाणो जुगप्पहाणेत्ति लहइ संसदं । अप्पपरेसिंकल्लाणकारओ गोयमपहुच ॥ १३ ॥ तित्थस्स बुड्डिकारी अक्खेवणओ कुतित्थियाईणं । विउसनरसेवियकमो कमेण सिद्धिपि पावेह ॥ १४॥"त्ति समाप्तमिदं सप्तमश्रीरोहिणीज्ञाताध्ययनम् ।। | प्राप्ता दुःखमव ॥५॥ तथा यो महाव्रतानि उपभुनकि जीविकेतिकृत्वा पालयन् । आहारादिषु सक्तस्त्यतः शिवसाधनेच्छ्या ॥ ६॥ सोऽत्र यथेच्छं प्राप्नोत्याहारादि लिल्गीति । विदुषां नातिपूज्यः परलोके दुःख्येव ॥ ७॥ यथा वा रक्षिता वधू रक्षितशालिकणा यथाख्या। परिजनमान्या जाता भोगसुखानि च संप्राप्ता ॥ ८॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चव पालयति निरतिचाराणि प्रमादळेशमपि वर्जयन् ॥९॥ स आत्महितेकरतिरिहलोकेऽपि विद्वत्प्रणतपादः । एकान्तसुखी जायते परस्मिन् मोक्षमपि प्राप्नोति ॥ १०॥ यथा रोहिणी तु स्नुषा रोपितशालियथार्थाभिधाना वर्धयित्वा शालिकणान् प्राप्ता सर्वस्वस्वामित्वं ॥१॥ तथा यो भव्यो व्रतानि प्राप्य पालयति आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२ ॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्मपरेषां कल्याणकारको मौतमप्रभुवत् ॥ १३ ॥ तीर्थस्य वृद्धिकारी आक्षेपकः कुतीर्थिकादीनां । विद्वानरसेवितक्रमः क्रमेण सिधिमपि प्राप्नोति ॥ १४ ॥
SAFECIFICALC

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440