________________
RECORCHANA
॥५॥ तह जो महावयाई उचभुंजइ जीवियत्ति पालितो। आहाराइसु सत्तो चत्तो सिवसाहणिज्छाए ॥६॥ सो एत्थ जहिच्छाए पावह आहारमाइ लिंगित्ति । विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ७॥ जह वा रक्खियवहुया रक्खियसालीकणा जहत्थक्खा । परिजणमण्णा जाया भोगसुहाई च संपत्ता ।। ८॥ तह जो जीवो सम्म पडिवज्जिता महत्वए पंच । पालेइ निरइयारे पमायलेसंपि वळतो ॥९॥ सो अप्पहिएकरई इहलोयंमिवि विऊहिं पणयपओ। एगंतसुही जायइ परंमि मोक्खंपि पावेइ ॥१०॥ जह रोहिणी उ सुण्हा रोवियसाली जहत्थमभिहाणा । वड्डित्ता सालिकणे पत्ता सवस्ससामित्॥११॥ तह जो भयो पाविय वयाई पालेह अप्पणा सम्मं । अन्नेसिवि भवाण देइ अणेगेसि हियहेउं ॥१२॥ सो इह संघपहाणो जुगप्पहाणेत्ति लहइ संसदं । अप्पपरेसिंकल्लाणकारओ गोयमपहुच ॥ १३ ॥ तित्थस्स बुड्डिकारी अक्खेवणओ कुतित्थियाईणं । विउसनरसेवियकमो कमेण सिद्धिपि पावेह ॥ १४॥"त्ति समाप्तमिदं सप्तमश्रीरोहिणीज्ञाताध्ययनम् ।। | प्राप्ता दुःखमव ॥५॥ तथा यो महाव्रतानि उपभुनकि जीविकेतिकृत्वा पालयन् । आहारादिषु सक्तस्त्यतः शिवसाधनेच्छ्या ॥ ६॥ सोऽत्र यथेच्छं प्राप्नोत्याहारादि लिल्गीति । विदुषां नातिपूज्यः परलोके दुःख्येव ॥ ७॥ यथा वा रक्षिता वधू रक्षितशालिकणा यथाख्या। परिजनमान्या जाता भोगसुखानि च संप्राप्ता ॥ ८॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चव पालयति निरतिचाराणि प्रमादळेशमपि वर्जयन् ॥९॥ स आत्महितेकरतिरिहलोकेऽपि विद्वत्प्रणतपादः । एकान्तसुखी जायते परस्मिन् मोक्षमपि प्राप्नोति ॥ १०॥ यथा रोहिणी तु स्नुषा रोपितशालियथार्थाभिधाना वर्धयित्वा शालिकणान् प्राप्ता सर्वस्वस्वामित्वं ॥१॥ तथा यो भव्यो व्रतानि प्राप्य पालयति आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२ ॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्मपरेषां कल्याणकारको मौतमप्रभुवत् ॥ १३ ॥ तीर्थस्य वृद्धिकारी आक्षेपकः कुतीर्थिकादीनां । विद्वानरसेवितक्रमः क्रमेण सिधिमपि प्राप्नोति ॥ १४ ॥
SAFECIFICALC