SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ नवाडी ० पृ० श्रीज्ञाता धर्मकथाङ्गे ॥ १२७ ॥ ॥ ८- श्रीमल्लीज्ञाताध्ययनम् ॥ अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वस्मिन् महाव्रतानां विराधनाविराधनपोरनर्थार्थावुक्तौ, इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् - जति णं भंते!, समणेणं० सत्तमस्स नायज्झयणस्स अयमट्ठे पण्णत्ते, अट्टमस्स णं भंते!, के अट्ठे पण्णत्ते ; एवं खलु, जंबू ! तेणं कालेणं, तेणं समएणं, इहेव जंबूदीवे दीवे, महाविदेहे वासे २, मंदरस्स पव्यस्स पञ्चत्थिमेणं निसदस्स वासहरपव्वयस्स, उत्तरेणं सीयोयाए महाणदीए, दाहिणेणं सुहावहस्स वक्खारपव्वतस्स, पच्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स, पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते; तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पञ्चकखं देवलोग भूया; तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उबरोधे होत्या; तते णं सा धारिणी देवी अन्ना कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा, जाव महब्बले नाम दारए जाए, उम्मुक्क जाव भोगसमत्थे; तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्डं रायवरक ড় । তভলঃ ८ - श्री मल्ली ज्ञाताध्य० पूर्वापरसंबंध वर्णनम् । ॥ १२७ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy