________________
नवाडी
० पृ० श्रीज्ञाता
धर्मकथाङ्गे
॥ १२७ ॥
॥ ८- श्रीमल्लीज्ञाताध्ययनम् ॥
अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वस्मिन् महाव्रतानां विराधनाविराधनपोरनर्थार्थावुक्तौ, इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् -
जति णं भंते!, समणेणं० सत्तमस्स नायज्झयणस्स अयमट्ठे पण्णत्ते, अट्टमस्स णं भंते!, के अट्ठे पण्णत्ते ; एवं खलु, जंबू ! तेणं कालेणं, तेणं समएणं, इहेव जंबूदीवे दीवे, महाविदेहे वासे २, मंदरस्स पव्यस्स पञ्चत्थिमेणं निसदस्स वासहरपव्वयस्स, उत्तरेणं सीयोयाए महाणदीए, दाहिणेणं सुहावहस्स वक्खारपव्वतस्स, पच्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स, पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते; तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पञ्चकखं देवलोग भूया; तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उबरोधे होत्या; तते णं सा धारिणी देवी अन्ना कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा, जाव महब्बले नाम दारए जाए, उम्मुक्क जाव भोगसमत्थे; तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्डं रायवरक
ড় । তভলঃ
८ - श्री
मल्ली
ज्ञाताध्य०
पूर्वापरसंबंध
वर्णनम् ।
॥ १२७ ॥