SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे ७-श्री| रोहिणीज्ञाताध्य. प्राकृतपद्योपनयनवर्णनम् । ॥१२६॥ करोति या सा, 'बाहिरपेसणगारियत्ति भणिया, 'कंडयंतिका 'मिति अनुकम्पिता कण्डयन्तीति-तन्दुलादीन उखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्यन्तिकां तिलादीनां चूर्णनकारिका, 'पेषयन्तिकां गोधूमादीनां घरट्टादिना पेषणकारिका, 'रुन्धयंतिका' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिका, 'रन्धयन्तिका ओदनस्य पाचिका, 'परिवेषयन्तिका भोजनपरिवेषणकारिका, 'परिभाजयन्तिकां' पर्वदिने स्वजनगृहेषु खण्डखाद्याथैः परिभाजनकारिकां महानसे नियुक्ता महानसिकी तां स्थापयति, 'सगडीसागडंति शकट्यश्व-गन्त्र्यः शकटानां समृहः शाकटं च शकटीशाकटं गडीओ गडिया यत्ति उक्तं भवति, 'दलाह'त्ति दत्त प्रयच्छतेत्यर्थः; 'जाणंति येन 'ण'मित्यलकारे 'प्रतिनिर्यातयामि'समर्पयामीति, अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा-'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो । जह वहुया तह भवा जह सालिकणा तह वयाई ॥१॥ जह सा उज्झियनामा उज्झियसाली जहत्थममिहाणा। पेसणगारित्तेणं | असंखदुक्खक्खणी जाया ॥२॥ तह भवो जो कोई संघसमक्खं गुरुविदिन्नाई। पडिवजिउं समुज्झइ महत्वयाई महामोहा ॥३॥ सो इह चेव भवंमी जणाण धिक्कारमायणं होइ । परलोए उ दुहत्तो नाणाजोणीसु संचरइ ॥४॥ उक्तं च-"धम्माओ भ?" वुत्तं, "इहेवऽहम्मो"वुत्तं "जह वा सा भोगवती जहत्थनामोवमुत्तसालिकणा । पेसणविसेसकारितणेण पत्ता दुहं चेव सा०-१-१४ । यथा श्रेष्ठी तथा गुरवो यथा ज्ञातिजनस्तथा श्रमणसंघः । यथा वध्वस्तथा भव्या यथा शालिकणास्तथा ब्रतानि ॥ १॥ यथा सोनितनाम्नी उज्झितशालियथार्थाभिधाना प्रेषणकर्तृत्वेनासंख्यदुःखखनिर्जाता ॥२॥ तथा भव्यो यः कोऽपि संघसमक्षं गुरुवितीर्णानि प्रतिपद्य समुज्झति | महाव्रतानि महामोहात् ॥ ३॥ स इहैव भवे जनानां धिक्कारभाजनं भवति । परलोके तु दुःखा? नानायोनिषु संचरति ॥ ४ ॥ (अत्रत्यं यदतिदिष्टं | | धम्माओ भटुं० इहेबऽहम्मो• इति वृत्तद्वयं तदप्रसिद्धत्वान्नोल्लिखितुं शक्यं )। यथा वा सा भोगवती यथार्थनानी उपभुक्तशालिकणां । प्रेषणविशेषकारित्वेन SHAILE SSE ॥१२६।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy