SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ६.श्रीतुम्बकाध्य. नवाङ्गी१० वृ० श्रीमाताधर्मकथाङ्गे ॥ १२०॥ रूपकवर्णनम् । ECESSAKSSSC ॥६-श्रीतुम्बकाख्यं ज्ञाताध्ययनम् ॥ पश्चमानन्तरं षष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्धः, अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तो, इहापि तयोरेव तावेवोच्यते इत्येवसम्बद्धमिदम् जति णं भंते, समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पन्नत्ते, छट्ठस्स णं भंते, नायझयणस्स समजेणं जाव संपत्तेणं के अढे पन्नत्ते; एवं खलजंबू, तेणं कालेणं २, रायगिहे समोसरणं, परिसा निग्गया, तेणं कालेणं २, समणस्स जेढे अंतेवासी इंदभूती, अदूरसामंते जाव सुक्कझा. णोवगए विहरति तते णं से इंदभूती जायसड्डे समणस्स ३, एवं वदासी-कहणं भंते!, जीवा गुरुयत्तं बा, लहुयत्तं वा हवमागच्छंति; गोयमा!, से जहा नामए के पुरिसे एगं, महं, सुकं, तुंब; णिच्छिई, निरुवहयं, दन्भेहिं कुसेहिं वेढेह २,महियालेवेणं लिपति, उण्हे दलयति २, सुकं समाणं दोचंपि दन्भेहि य, कुसेहि य, वेढेति २, महियालेवेणं लिंपति २, उण्हे सुक्कं समाणं तचंपि दन्भेहि य, कुसेहि य, वेदेति २, |महियालेवेणं लिंपति; एवं खरल एएणुवाएणं अंतरा वेढेमाणं, अंतरा लिंपेमाणे, अंतरा सुक्कवेमाणे जाय 'अहहिं मटियालेवहिं आलिंपति, अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेजा से पूर्ण गोयमा, "ति २ सा. 3. अ। काजामा । १२०॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy