________________
-
बाजा
से तुंबे तेसिं अट्ठण्हं महियालेवेणं गुरुययाए, भारिययाए, गुरुयभारिययाए; उप्पि सलिलमतिवइत्ता
अहे धरणियलपइटाणे भवति; एवामेव गोयमा !, जीवावि पाणातिवाएणं जाव मिच्छादसणसल्लेणं अणुः द्रपुब्वेणं अट्ठ कम्मपगडीओ समजिणन्ति; तासिं गरुययाए, भारिययाए, गरुयभारिययाए, कालमासे
कालं किच्चा, धरणियलमतिवतित्ता, अहे नरगतलपइट्ठाणा भवंति; एवं खलु गोयमा !, जीवा गुरुयत्तं | का हब्वमागच्छति । अहण्णं गोतमा, से तुंबे तंसि पढमिल्लुगंसि, महियालेवंसि, तिन्नंसि कुहियंसि
परिसडियंसि, इसिं धरणियलाओ उप्पतित्ता णं चिट्ठति; ततोऽणंतरं च णं दोच्चंपि महियालेवे जाव उप्पतित्ता णं चिट्ठति, एवं खलु एएणं उवाएणं, तेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कपंधणे, अहेधरणियलमहवइत्ता उपि सलिलतलपइहाणे भवति; एवामेव गोयमा !, जीवा पाणातिवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणणं, अणुपुवणं अट्ठ कम्मपगडीओ खवेत्ता, गगणतलमुप्पइत्ता उप्पि
लोयग्गपतिहाणा भवंति; एवं खलु गोयमा!, जीवा लहुयत्तं हव्वमागच्छंति । एवं खलु जंबू!, समजाणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते त्तिमि ॥ सूत्रम्-६८॥ छ8 नायज्झयणं समत्तं ॥ ६॥
सर्व सुगम, नवरं, निरुपहतं-वातादिभिः, दमा-अग्रभृतः, कुश:-मूलभूतैः जात्या दर्मकुशमेद इत्यन्ये, 'अत्थाहंसि PIत्ति-अस्थाये, अगाधे इत्यर्थः पुरुषः परिमाणमस्येति पौरुषिक, तनिषेधादपौरुषिक; मृल्लेपानां सम्बन्धात् गुरुकतया,
I CGTEHREST