SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ गवाङ्गी-: ० पृ० श्रीज्ञाताधर्मकथाङ्गे ॥ १२१ ॥ ॥ ७ - श्रीरोहिणीज्ञाताध्ययनम् ॥ अथ सप्तमं विव्रियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जक परिपालकानां ते उच्येते; इत्येवंसम्बद्धम् — गुरूकतैव कुतः १ - भारिकतया, मृल्लेपजनित भारवच्चेनेति भावः, गुरुकमारिकतयेति तुम्बक धर्मद्वयस्याप्य घोमञ्जनकारणता - प्रतिपादनायोक्तं, 'उपि’- उपरि, 'अइवइत्ता' - अतिपत्यातिक्रम्य, 'तिन्नंसि 'चि - स्तिमित आर्द्रतां गते, ततः 'कुथिते'कोथमुपगते; ततः 'परिसटिते' - पतिते इति । इह गाथे- "जहे मिउलेवालितं गरुयं तुंबं अहो वयह एवं । आसवकयकम्मगुरू जीवा वच्चति अहरगयं ॥ १ ॥ तं चैव तविमुकं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइडिया सार्थवाहहोति ॥ २ ॥ " श्री षष्ठतुम्बकज्ञातविवरण समाप्तमिति ॥ ६ ॥ ज्ञाताध्य० जति णं भंते!, समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमट्टे पन्नत्ते, सत्तमस्स णं भंते !, नायज्झयणस्स के अट्ठे पन्नत्ते ?; एवं खलु जंबू !, तेणं कालेणं २, रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे; तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति, अड्डे, भद्दा भारिया, अहीणपंचेंदि० जाव सुरूवा; तस्स णं घण्णस्स सत्थवाहस्स पुत्ता, भद्दाए भारियाए अत्तयां चत्तारि सत्थवा যওষ। এশততলঃজ सा०—१—२ यथा मृक्पलिप्तं गुरु तुम्बमधो ब्रजति एवं । आश्रवकृतकर्मगुरुत्वा जीवा व्रजन्ति अधोगतिं ॥ १ ॥ तदेव तद्विमुक्तं लो जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २ ॥ ७-श्री रोहिणी कुटुम्बादिवर्णनम् । ॥ १२१ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy