SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ AKADASAR गुरुसकाशादङ्गीकृतेन 'विहारेण' साधु वर्तनेन 'विहर्तुं'-वर्तितुं, पार्श्वे-शानादीनां बहिस्तिष्ठतीति पार्श्वस्थ:-गाढग्लानत्वादिकारण विना शय्यातराम्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, सच सकृदनुचितकरणेनाल्पकालमपि भवति, तत उच्यतेपार्थस्थानां यो विहारो-पहनि दिनानि यावत्तथा वर्चेनं स पार्श्वस्थविहार, सोऽस्यास्तीति पार्थस्थविहारी, एवमवसम्मादिविशेषणान्यपि, नवरमवसनो-विवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यकारीत्यर्थी कुत्सितशील:-कुशील-कालविनयादिमेदमिन्नानां ज्ञानदशेनचारित्राचाराणां विराषक इत्यर्थ: प्रमत्तः-पवविधप्रमादयोगात, संसक्तः कदाचित्संविग्नगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसजनाचेति, ऋतुषद्वेऽपिअवर्षाकालेऽपि पीठफलकानि शय्यासंस्तारकार्थ यस्य स तथा 'नाइभुजो एवं करणयाए'त्ति-नैवः भूयः-पुनरपि एवंइत्थंकरणाय प्रवर्तिष्ये इति शेषा, 'एवमेवे'त्यादिरुपनयः, इह गाथा-"सिविलियसंजमकजावि होइउं उजमति जइ पच्छा। संवेगाओ तो सेलउद आराहया होति ॥१॥" इति पञ्चमशैलकज्ञातविवरणं समाप्तमिति ॥ SIRECAानाकामा - - - १ सा. शिथिलितसंयमकार्या अपि भूलोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥१॥ %
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy