________________
नवाङ्गी
० पृ०
श्रीज्ञाताधर्मकथाओ ॥ ११९ ।
बज्जा पंच अणगारसया इमीसे कहाए लद्धट्ठा समाणा अन्नमन्नं सहावेति २, एवं वयासी-सेलए रायरिसी veer बहिया जाव विहरति, तं सेयं खलु देवा० !, अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपे हेति २ त्ता, सेलयं रायं उवसंपज्जित्ताणं विहरति । सूत्रम् - ६६ ।। तते णं ते सेलयपामोक्खा पंच अणगारसया बहूणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंत २, जहेब थावच्चापुत्ते तव सिद्धा । एवामेव समणाउसो !, जो निरंगंथो वा २, जाव विहरिस्सति एवं खलु जंबू १, समणेणं पंचमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि ॥ सूत्रम् - ६७ ॥ पंचमं नायज्झयणं समत्तं ॥
'अंतेहि' इत्यादि, अन्तैः - वल्लचणकादिभिः, प्रान्तैः तैरेव शुक्तावशेषैः पर्युषितैर्वा रुक्षैः- निःस्नेहस्तुच्छैः - अल्पैः, अरसैः-हिऋग्वादिभिरसंस्कृतैर्विरसैः - पुराणत्वाद्विगतरसैः, शीतैः- शीतलैः, उष्णैः प्रतीतेः, कालातिक्रान्तैः - तृष्णावुभुक्षाकालाप्राप्तैः, प्रमाणातिक्रान्तैः - बुभुक्षापिपासा मात्रानुचितैः चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपि पानादीनि निष्ठुरशरीरस्य न भवन्ति बाधायै अत आह- 'प्रकृतिसुकुमारकस्ये' त्यादि' वेयणा पाउन्भूया इत्यस्य स्थाने रोगायंकेत्ति कचित् दृश्यते, तत्र रोगाश्वासावातङ्कय-कृच्छ्रजीवितकारीति समासः कण्डू:- कण्डूतिः, दाहः- प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा, 'तेइच्छं' ति - चिकित्सां, 'आउहावे मि' नि - आवर्त्तयामि कारयामि । 'सभंड मत्तोवगरणमाया'चि भाण्डमात्रा- पतग्रहं परिच्छदश्च उपकरणं च वर्षाकल्पादि भाण्डमात्रोपकरणं स्वं च तदात्मीयं भाण्डमात्रोपकरणं च स्वभाण्डमात्रोपकरणं तदादाय गृहीत्वा 'अभ्युद्यतेन' - सोद्यमेन, 'प्रदत्तेन' - गुरुणोपदिष्टेन 'प्रगृहीतेन'
५-श्रीशैलकाध्य•
अध्यय
नाथप
संहारः ।
॥ ११९ ॥
UZ