________________
पुवावरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिकमणं पडिकते, चाउम्मासियं पडिकमिउं कामे सेलयं रायरिसिं खामणद्वयाए सीसेणं पाएमु संघट्टेड तते णं से सेलए पंथएणं सीसेणं पाएसु संघहिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्देति२, एवं वदासी-से केस णं भो एस अप्पत्थियपस्थिए जाव परिवज्जिए जेणं ममं सुहपसुत्तं पाएसु संघद्देति', तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल• कद्द, एवं वदासी-अहण्णं भंते !, पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते, चाउम्मासिय पडिक्कते, चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघमि, तं खमंतु ण देवाणुप्पिया, खमन्तु मेऽवराहं तुमण्ण देवाणुप्पिया !, णाइभुजो एवं करणयाए त्तिकड्ड सेलयं अणगारं एतमटुं सम्म विणएणं भुजो २, खामेति; ततेद णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु अहं रज्ज च जाव ओसन्नो जाव उउबद्धपीढ० विहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्वाणं | जाव विहरित्तए, तं सेयं खलु मेकल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पचप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुजएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २, कल्लं जाव विहरति ॥ सूत्रम्-६५ ॥ एवामेव समणाउसो, जाव निग्गंथो वा २, ओसन्ने जाव संथारए पमत्ते विहरति, से णं इह लोए चेव बहणं समणाणं ४, हीलणिजे संसारो भाणियव्यो। तते ण ते पंथग
EAFबाजालामा