________________
नवाङ्गी१०० भीज्ञाताधर्मकथाओं है
|५-श्रीशैलकाध्य. शैलकस्य शैथिल्यादिकम् ।
॥११८॥
उवसंते होत्था हटे मल्लसरीरे जाते ववगयरोगायके, तते णं से सेलए तंसि रोयायकसि उवसंतंसि समाणंसि तंसि विपुलंसि असण ४ मज्जपाणए य मुच्छिए, गढिए, गिद्धे, अज्झोववन्ने ओसन्नो ओसन्नविहारी, एवं पासत्थे २, कुसीले २, पमत्ते, संसत्ते, उउबद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति; नो संचा. | एति फासुएसणिज पीढं पञ्चप्पिणित्ता, मंडुयं च रायं आपुच्छित्ता, बहिया जाव (जणवयविहारं अब्भुजएण पवत्तेण पग्गहिएण) विहरित्तए । सूत्रम्-६३ ॥ तते णं तेसिं पंथयवजाणं पंचण्हं अणगारसयाणं अन्नया कयाई, एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु सेलए रायरिसी चहत्ता रजं जाव पव्वतिए, विपुलेणं असण ४, मजपाणए मुच्छिए, नो संचाएति जाव विहरित्तए, नो खल कप्पइ देवाणुप्पिया!, समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेजा. संथारगं पञ्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावञ्चकरं ठवेत्ता बहिया अन्भुजएणं जाव विहरित्तए, एवं संपेहेंति २, कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पञ्चप्पिणति २, पंथयं अणगारं वेयावच्चकरं ठावंति २, पहिया जाव विहरंति ॥ सूत्रम्-६४ ॥ तते णं से पंथए सेलयस्स सेज्जासंथारउच्चारपासवणखेलसंघाणमत्तओसहभेसजभत्तपाणएणं अगिलाए विणएणं यावडिय करेइ, तते णं से सेलए अन्नया कयाई कत्तियचाउम्मासियसि विपुलं असण.४, आहारमाहारिए सुषहुँ मज्जपाणयं पीए
नानाASKAR
5