SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ AALA| ECRECISCESCCESECRECCHECCC पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा कंडया दाहपित्तज्जरपरिगयसरीरे यावि विहरति; तते णं से सेलए तेणं रोयायंकेण सुक्के जाए यावि होत्था, तते णं सेलए अन्नया कदाई पुब्वाणुपुर्दिव चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओवि निग्गओ, सेलयं अणगारं जाव वंदति, नमं० २, पज्जुवासति; तते ण से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुकं भुकं जाव सव्वाबाहं सरोगं पासति २, एवं वदासी-अहं णं भंते !, तुभ अहापवित्तेहिं, तिगिच्छएहिं, अहापवित्तेणं, ओसहमेसज्जेणं, भत्तपाणेणं, तिगिच्छं आउंटावेमि; तुम्मे णं भंते !, मम जाणसालासु समोसरह, फासुअं एसणिज्जं पीढफलगसज्जासंथारगं ओगिण्हित्ताणं विहरहः तते णं से सेलए अणगारे मंडयस्स रन्नो एयमहं तहत्ति पडिसुणेति, तते णं से मंडए सेलयं वंदति, नमसति २, जामेव दिसि पाउन्भूते तामेव दिसिं पडिगए । तते णं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खहिं पंचहि अणगारसएहिं सद्धिं, सेलगपुरमणुपविसति २, जेणेव मंडयरस जाणसाला तेणेव उवागच्छति २, फासुयं पीढ जाव विहरति तते णं से मंडुए चिगिच्छए सहावेति २, एवं वदासी-तुम्मे णं देवाणुप्पिया!, सेलयस्स फासुएसणिज्जेणं जाव तेगिच्छं आउद्देहः तते णं तेगिच्छया मंडुएणं रन्ना एवं वुत्ता हट्ट सेलयस्स अहापवित्तेहिं ओसहभेसजभत्तपाणेहिं तेगिच्छं आउदृति, मजपाणयं च से उवदिसंति; तते णं तस्स सेलयस्स अहापवत्तहिं जाव मज्जपाणेण रोगायंके | SHES
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy