Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 14
________________ प्रथमो लम्बः । इत्थं पृच्छति पार्थिवे गणधरस्तदृत्तमाख्यातवा राजन्नैष सुरः पुरा नरपतिर्विश्वंभराविश्रुतः । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु त त्प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः ॥१४॥ इत्येवं गणनायकेन कथितं पुण्यास्रवं शृण्वतां तज्जीवंधरवृत्तमत्र जगति प्रख्यापितं सारभिः ।। विद्यास्फूर्तिविधायि धर्मजननीवाणीगुणाभ्यार्थिनां वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये ॥ १५ ॥ . अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमलकाणेकारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः , प्रक्षीणमोहजनितजिनचरणपक्षपातैरक्षु - णमतिमन्दरमथितविद्यासागरसमासादिततत्त्वावबोधसुधारसैरहरहरुपचितसुकृतमुकुलितपरलोकभयैरभ्यागतसंविभक्तविभवविजृम्भमाणवितरणगुणगरिमनिमीलदमरमहीरुहमाहात्म्यैर्ममतामर्थेष्वनाकलयद्भिरात्मचरितापहसितकलिविलसितैरावसद्भिः सद्भिरारोपितगरिमा , दिशिदिशि दृश्यमानकनकमयविमानतिलकितवियन्मध्यानपरयमधनाध्युषित वेदिकोपशो - भिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रितप्रदक्षिणभ्रमणैः परहितनिरतमुनिवरपरिषदभिहितधर्मानुकथनकर्मठशुककुलवाचालोद्यानशाखिशाखापरिष्कृतपरिसरैरुपसरत्संसृतेरुपरतिमुपजनयद्भिर्जिनालयैरुपशेभितः, सततविनिहितसलिलसेकजनितशैत्यविनिर्गतपुलकतुलितमुकुल - दन्तुरितेन वहदनिलकम्पितैर्विटपबाहुभिरतिदुर्धरं फलभरं दातुमाह्वयतेत्र प्रत्यग्रकन्दलादलनदुर्ललितकोकिलकलालापच्छलेन मनसिजविजयभोगावलीमिव पठता सहकारतरुषण्डेन कृतमण्डनैर्मधुकरनि

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 184