Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
॥ श्रीः ॥
गद्यचिन्तामणिः।
प्रथमो लम्बः ।
श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १॥ प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥ आतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे । यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमाः ॥३॥ अशेषभाषामयदेहधारिणी जिनस्य वक्राम्बुरुहाद्विनिर्गता । सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥ सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ॥ ५ ॥
श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुर्मम सदा हृदि संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि
वादीभसिंहमुनिपुंगवतामुपैति ॥ ६ ॥ स्नेहप्रयोगमनपेक्ष्य दशां च पात्रं .
धुन्वंस्तमांसि सुजनापररत्नदीपः । मार्गप्रकाशनकृते यदि नाभविष्य
सन्मार्गगामिजनता खलु नाभविष्यत् ॥७॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 184