Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
२
गद्य चिन्तामण
व्यक्तानुवर्तनतिरस्करणौ प्रजानां श्रेयः परं च कुरुतोऽमृतकालकूटौ ।
तद्वत्सदन्यमनुजावपि हि प्रकृत्या
तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८ ॥
निःसारभूतमपि बन्धनतन्तुजातं
मूर्ध्ना जनो वहति हि प्रसवानुषङ्गात् । जीवधरप्रभवपुण्यपुराणयोगा -
द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९ ॥ गीर्वाणाधिपचोदितेन धनदे नास्थायिकामादरा
त्सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम् । अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः
प्राग्देवो विपुलाचलस्य शिखरे श्री वर्धमानो जिनः ॥ १० ॥ तत्रासीनममुं त्रिलोकजनतासंसारजीर्णाटवी
दावं दुर्मत धर्मतापहरसद्धर्मामृतस्राविणम् । राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा नमन्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥ ११ ॥ तत्त्रस्थं चतुराश्रमस्थपुरुषानुष्ठेयधर्मस्थिति
व्याख्याव्यापृतिदृश्यमानदशनालोकं गणाधीश्वरम् ।
वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही
मप्राक्षीत्किमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ ॥ नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता
देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् । इत्याहुः परमागमस्य परमां काष्ठामधिष्ठानव
स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥ १३ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 184