________________
२
गद्य चिन्तामण
व्यक्तानुवर्तनतिरस्करणौ प्रजानां श्रेयः परं च कुरुतोऽमृतकालकूटौ ।
तद्वत्सदन्यमनुजावपि हि प्रकृत्या
तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८ ॥
निःसारभूतमपि बन्धनतन्तुजातं
मूर्ध्ना जनो वहति हि प्रसवानुषङ्गात् । जीवधरप्रभवपुण्यपुराणयोगा -
द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९ ॥ गीर्वाणाधिपचोदितेन धनदे नास्थायिकामादरा
त्सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम् । अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः
प्राग्देवो विपुलाचलस्य शिखरे श्री वर्धमानो जिनः ॥ १० ॥ तत्रासीनममुं त्रिलोकजनतासंसारजीर्णाटवी
दावं दुर्मत धर्मतापहरसद्धर्मामृतस्राविणम् । राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा नमन्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥ ११ ॥ तत्त्रस्थं चतुराश्रमस्थपुरुषानुष्ठेयधर्मस्थिति
व्याख्याव्यापृतिदृश्यमानदशनालोकं गणाधीश्वरम् ।
वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही
मप्राक्षीत्किमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ ॥ नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता
देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् । इत्याहुः परमागमस्य परमां काष्ठामधिष्ठानव
स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥ १३ ॥