Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 172
________________ No. 13.] KODURU GRANT OF ANA-VOTA-REDDI: SAKA 1280. 3 mbā saṁlakshyamāņa-susham-ēva śaśāmka-rēkhā || [1*] Tamo ha 4 rētām tava pushpavamttau(vantau) rākāsu purvv-apara-saila-bhajau [*] rath amgga(ga)-lila 5 m-iva darsayaṁttau(tau) pura Purareḥ pridhi(thi)vi-radha(tha)sya || [2*] Pad-aravim6 dad-Aravimdanābhër-gGamg-ēva punya ghana-jivana-śrīḥ jāt-abbijātā satadhā 7 vibhinnä jätis-chaturtthi jagatam hitaya || [3] Tasyam-abhūt-Prōlaya-Vēma8 nāmā Srisaila-sōpana-vida (dha)na-sali | Hemadri-kalp-ōdita-dana-dakshō nis-si First Plate; Second Side. 9 ma-bhū-dāna-nirūḍha-kirtiḥ || [4*] Vēma-kshitisō vṛisham-ēka-pādaṁ khamja-prachāram 10 Kali-kala-dōshāt | datt-agrahara-dvija-vēda-saktyā pada-kramair-askhalitam chakāra || [5*] 11 Dharmatmajō Dāśarathiḥ Prithus-chatyudiryya'maṇāni yugamtta(ta)rēshu | vitarka 12 yē Vēma-naresvarasya punyani nāmāni puratanani || [6*] Yat-kirtti-gana-sa 143 13 maye phani-sundarīņām-alōkitum cha mukha-ragam-anamga 14 mūlam | śrōtum cha gita-rachanam yugapan-na dakshō nag-adhipō na saha 15 te nayana-śrutitvam (tvam) | [7] Samgrama-Partta(ttha)sya sarair-vvibhinna yasy= āri-chu 16 Jamarayo vichēlub ()ükrāmatas-sathyati rja vathän pratapa-vahne Second Plate; First Side. 17 riva visphulimgah || [8*] Tasmach-cha Vēma-nṛipater-udayād-iv-ādrēr-jātau pratāpavara-ka 18 mtti(ti)-nidhi kumārau sūry-emdu-tulya-mahasav-Ana-Võta-bhūpa[*] śrīy-Anna-Vē 19 ma-nṛipatir jaga-raksha-palaḥ || [9] Vira-śrīy-Ana-Võta-bhūtala-patēr-ggambhira-bhēri. ravaiḥ sa 20 trūņām ḥridayeshu samgga(ga) ra-mukhe bhinnēshu pūrvam rasam(sam) | yad-vi 21 ram nirakasayat(d)-bhaya-raso vēgāt kutō-py-agato yuktam prākta 22 nam-ambu nirggamayati pratyagram-aty-urjitam(tam) | [10] Yadhthāṭīshu3 virōdhi-rā23 ja-nilaye yōdh-alaye yōjitō vaḥnih kalpita-hema-kuṭṭima-ghana-syam24 da-sphulimg-ōjva(jjva)laḥ Hēmādrer-iva bbūmikām kalayati prauḍbaḥ pratāp-ō Second Plate; Second Side. 25 shmaņa sa-pratyamtta(ta)gireḥ sa-hēmasaritaḥ samvyāpta-tar-avaleḥ [11*] Yasy-arin kulisa 26 dhvanim kalayato dhätishu bhērī-ravaṁ nāmāni drutam-Arjunassa japatas-saṁgrama27 Gamḍīvinaḥ samgram-ōpapadani tāni bhavatām raksha-kritē sarvvadā varnyamttām (tām)=i28 ti bōdhayamty-adhipatin dhi-yamtrino mamtrinaḥ || [12] Śāk-abde gagan-ēbha-su29 rya-ganite Paushasya darse tidhau(thau) Bhüsünōr-divase him-ētara-ruchaḥ puny-opa 30 rag-amtta(ta)rē grāmaṁ pradiśad-Anna-Võta-nripatiḥ Köḍüru-nam-amkki(ki)tam 31 s-asht-aiśvaryakam-ashta-bhoga-sahitam bhudevatābhyō muda | [13] Malāpah[a]32 nadi-tire viprēbhyaḥ pratipaditam(tam) | Annavõtapuram nämna jayaty-a-chandratä Read -ch-ity-udiryya". 2 Read -ramsyan. 3 Read yul-dhatishu. Read Arjunasya.

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448