Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 308
________________ No. 85.] CHARALA PLATES OF VIRARAJENDRADEVA : SAKA 991. var 77 III-36 lll- Tat-sutas-tu Parakiari nipo inataari-kshitipa--viryya-Gütanah' [l] sat-sakhah kshitim-imam-apālayat(d) 78 bhartait-laura-nikaya -vikramaḥ 111-37 til- Asmin=vamse Mrityujin nüma raja mrityor jjētā pātit-arāti-va79 rggaḥ [l*] jajñē yajñair-ājñaya va(cha) prakaman=děväñ=chhatrünmso-tõshayan bhresha yams=cha :111-38 |||- Asmin=vamsē VI89 rasän-Abhidhånő játo nit-ibiaha-18k-abhitapab [1] röjë räjä tējasa bhanu-tulyah kalya81 månam-mandiram sundar-amgah III-39 II- Chitro nama kshitipatir-abhūtætatra vambé dhika-brir-vvitrast-a82 ri-prakara-vinati-vyakta-vichchhinna-kopah [l*] Vrittrarātir=jjhatiti samarë nirjjitör yasya bāņair-mmitri83 bhūtas-satatam-abhajat(d)-Vyāghrakõtu-ddhvajatvam |||-40 III- Avenim-akhila-pārā våra-dhi(ti)r-abhirăm-ops84 ratim-avirata-sris=śāsitum=nāsit-årih [l*] nija-bhuja-bela-līlā-kfishta-rājanya-lakshmir=iha samajani varsē bhü86 patih Pushpakötuh 1/-41 |||- Asmin=vamsė Kötumäl-abhidhänð jätö räj=Ajätasatru-pra86 kisah. [1] hfitva sarva-kshmäbhfitām kētu-malam yönäväptam Kētumal-abnidhanam III-42|11- Samudraji87 D-nama naradhiräjo babhüva vamsestra visäla-viryyah (1) pūrvv-apar-ambönidhi. ni(mi)draņēna paņēna? Madre88 sa-sutän sa labbē :111-43 11!- Srimaty-atra kulë babhūve mahita-kib Pathchap-aicinyo npipo nirvvyāj-ati89 thi-pujan-örjjita-mana yakshan sa pañcb=atithin [l*) vidhya(ddhvi) pañcba sirio-sv sõnitam=asau tair-yachitas=- 90 tvara[m] kõshna[n=ta]t sakalān=apāyayad-atas-tat-palapāt Pañchapaḥ ||-44 III. Abhavada vibhavair=jjayan=digi Fourth Plate ; First Side. 91 sän=iha varsē nfipatis=sitāmbu-kantah [l*] Dramidas-sa Mridasya samprasadad-ajayan mrityum-anatyaya92 prabhavaḥ |||-45 III- Atr=ābhū[d=a* ]mala-guṇaḥ kulē=tula-Gris-tējasvi samiti Manorath abhidāna) [l*] yo hatvā 93 jhatiti nanõrathān=ariņām bandhūnām-akuruta sat-phalan balēna : 111-46 II - Etasmin Parunetkili94 prabhsitayo vamsē dharādhīśvarā bhūyāmsas-tulit-Amarēsvara-bala-sári(sri)-vikrama jajñirē [l*] yêshām=ā-ja95 ladhi kshamāṁ samavatām vyāptam yaśābhig=subhair-a-brahmanda[m=a]khanda-dada samayam visvañ=jagad=rājatē : 111-47 III 1 TAS has matsa[ritama)niväryya-sasanah. * The corresponding reading in TAS is uncertain. • Heren is superfluous. Read chhatrüms TAS has lök-ahita[ &-cha). TAS has tarjjito. • TAS has játa-dam(på-pra]kasah. "TAS has (pany]na......... 6a-sular [aa]lo[bhab). .TA8 has sådaram. . TAS has nrimridas. 10 TAS has sapatand-, which is ill-suited in the present context.

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448