Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 306
________________ No. 25.) CHARALA PLATES OF VIRARAJENDRADEVA: SAKA 991. 257 42 msēmbhavad=abhibhavann-Ōjasä räjabri(vși)ndam labdh-anandas-samitishu Harischandra. nāmā narēndrah [*] ditsām=ēkām dadhad=843 pi nayan Kausikiyan-dhanāyām svam vyakriņāt=triņam=iva tathi yas-sa-putram kaļatram III-19 III- Asid=atr-anya44 vāye Sagara iti nyipas=tarjjit-āšēsha-bhūpo yên=ārādhyā=pi? kāmam haya-makha-nikarais =tragi45 to Dēvarājaḥ [l*) yat-putrāņām prabhāvāl=lavaņa-jalanidhau sāgaratvam prapannē sēsh änāṁ väri46 dhinām=api sakaļa-gurus=sāgaratvañ=chakāra |||-20 11|- Āsid=atra Bhagirathaḥ kshitipatir vvambe 47 Sva-vams-ot(a)bhavān=uddharttum Kapila-praköpa-dahang-jvāl-avali-bhasmitān [I*) svas sindhu 48 Vasudhān=nayan-Tripathagāñ=chakrē sa Bhagirathim=ma[r*]tyān=apy-amritān vyadhat surasarid-vāri-pravă. 49 ha-sprika 111-21 III- Anvayê=tra sumahaty=&vatirạnas=sarvva-bhūpati-gunaiḥ paripur nnah [l*] sajjana-stuti-virāji50 ta-varņņaḥ kshmām=arakshad-akhilām=Rita(tu)parppaḥ 11|-22 |||- Iha samajani bhūpas= sarvva-lõk-aika-dipaḥ kshapi51 ta-bhuvana-tăpas=sātrit-ari-pratāpaḥ [l*] ari-yuvati-vilāpas=sphärit-oddāma-kopas= satata-vijayi-chāpa[h*]52 sphita-kirttir=Ddilipaḥ 11|-23 III- Asminn=amba-chatushţayēna bhagavān vamsi=janishta prabhuḥ klishțām vikshya 53 vasundharām=atibalair=brashtair -mahā-rākshasaiḥ [l*] Rāmo Lakshmana-samyuto-tha Bharataś=Śastrughna54 yuktas-tv=iti dvandvam Vishņubhujā-yuga-dvaya-tulām=ūrjjasvalan yad=yayau 111 24 III- Pitari tanaya-vsitta Third Plate; First Side. 55 m bhrātfishu bhrātfi-vfittan yuvatishu pati-vpittam sātravē bastru)-vșittam [I*) munishu nțipati-vșittam bāndhavē bandhu56 vșittari sakalam?-akhila-nāthas=sikshayāmāsa lūkam 11|-25 11|- Na krõdhēna jaghāna Rāk. shasa-patim kāmē57 na na prēyasīm sa pratyāhritavāu=mahīsa-charitam kārtsnyễna chakrë param [I*] no chēt kin=tapasi sthitam 58 sa Malayė sūdrañ=jaghān=āsinā kim v=ānatyaya-kānti-dhțity-upachitān=tatyāja Sitām punaḥ 1!|-26 III- Sētu59 n=nētum kapi-balam-asau baddhavan'=naikam=abdhau chakrē vakrētara-guna-nidhir dharınına-sē[tü]n=asēshi TAS has the same reading; but it should be corrected into Kausikiy-arthanayan, as has been suggested above, Vol. XVIII, p. 36. TAS has aralldhe}=pi. TAS has nikaré. • Read salit-ari- as in T'AS. . Read Eddhishtair= as in 148. . TAS has yukta[suta). • The syllable ka is engraved above the line. TAS has [dru]ta[m] for punah. TAS has bandhayan for baddhanan.

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448