Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 307
________________ 258 EPIGRAPHIA INDICA. 60 n[*] kētum hētum vibudha-vipadaṁ vyāpada[n-dā]navīnām Rāmaṁ kamam kathayati janas-sadgunänän=nidha 61 nam -27 - Asmin-vamée-jani vidalayann-öjasa bhüpa-yüthañ1-Chōjō nāma kahitipati-atisphita 62 rajanya-kalaḥ [*] yasy-asesham-avanim-avatō rājadhanim-iva svän' lil-ōdyanais-tulanam -adadhus-sarvva 63 taḥ kananāni |||-28 |||- Viharan sa Hara-prabhaḥ kadachin=muni-bri(vri)nd-adhyushiteshu känaneshu [*] anayan" 64 vinay-aárayo vihara-pratilabdh-ävasarāņi vāsarāņi |||-29 |||- Kadachana mriga-vraja- pramathana-pra 65 galbh-adaras"-chachara vipin-antarëshv-anati-bhūri-sainyaḥ kahami [*] tadā sa mriga. rūpiņā jhaṭiti kēna 66 chid-rakshasa hritō haritam-anvagāt prakriti-dakshino dakshiņām 1-30 |||- Mrigan-tamanugachchata prajavi 67 na śanair-vvājinā prithu-druma-samakulam vipinam-anyad-asaditam tam" [*] tamanvayur anarata-pravitata-pra 68 yan-ōnmukhā javēna rabhas-ötpatat-prithu-varuthini-nayakaḥ |||-31 |||- Tam hatvä rajanicharam 69 sa tatra bhupaḥ Kāverim-anu vichachara bhüri-charah [*] kshir-ambhōnidhi-mathanat surair-avāptam pi 70 yūsham bhuvi salila-chchhalad-vahantim :|||-32 |||- Tatra sta(snä)tvä dita(t)sur-artthandva(dvi)jēbhyō n-apasyat-tan-vasya [VOL. XXV. 71 chittas-tadānim [*] Aryyävarttad-vipra-varyyan-udagrän" aniy-a[syä] väsayāmāsa' tire -33 - Vipinam-a 72 khilan-chhitvā pūgais-cbakara vanam-mahat-tad-anu vidadhe dhiras-saram sa-nagalat akulam [*] upavana-chayai 73 anysiddhanyaib Third Plate; Second Side. Kavera-suta-tata-dvaya-vasumatim-ēka-chchhāyām-anēka-phalām vyadhat |||-34 |||-A 74 mara-sariti snanam bhūyas-tapas-charaṇañ-jana vidadhati tate tasyah krichchhran-trivishṭapa-kamyaya [*] iha virachitam 75 snanam ghōran-tapas-cha suralayad-api subhatarē tire1ovāsam sthirikurutē satām |||-35 |||Anvasat-tam-anu Ră 76 jakesari vasarādhipa iv-asama-dyutiḥ [*] Chōlabhupa-tanayo nay-adhikaḥ kahōnim-ā jaladhi badhit-ahita[b]" 1 TAS has raja-brindan Read avash as in TAS. TAS has adadhan which is a wrong form. Read anayad as in TAS. TAS has vibudh-dérays instead of vinay-abrayō. TAS has prabhuphu)ll-ǎdarañ(é)=. This tam is superfluous. TAS has a[nekan instead of udagran. TAS has adhyavasayamasa for asyä väsayāmāsa. 10 TAS has v[de] instead of tire. 11 TAS has täpit- instead of badhit..

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448