Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 377
________________ 314 EPIGRAPHIA INDICA. [VoL. XXV. 18 ति: सज्जनपूणिता रतिपावर्तनायाचतिर्व्यक्तिः कातिमुत्प्रातिसुतपा' स्कोतिर्गुणानां गुरुः । सैति: [प्रीति]करी सतामतितरां नौतिः सा तहिा [मौन मङ्गल] मुखमैकसरपरस्यैव संदृश्यते ॥[३५५*] वाणी सजुणनैपुणप्रण19 यिनी व्र(ब)ह्मास्यपद्माश्रया श्रीः श्रीवत्सविभूषवत्सं वसतिप्रेमेति [लो]कोक्तयः । एतस्मिन्पुनरखतं इयमिदं सानंद मुद्यो(छो)सते तादृग्याहगजीजन[समनसा चेतस्म - - - [२५॥*] विद्यासमुद्रचंद्रस्य तप:श्रीसरसीरुहः । सत्यो सवाद्रेः स20 इत्तमित्रस्यास्याङ्तं न किम्. [३७॥*] यस्यार्थिविजराजदर्शनवशासनाम्बु(म्बु) [भिवचने] श्रद्धा [रात्रिदिवं] वरेण विधिना धर्मस्य तन्त्रोरिव' । यो दर्णेष्वपि सादर विजपतीनचीणयोभाभराग्दचो योजयते सुवर्णविकथदीहिणीनां स(श): [२८॥*] 21 सकलपतिकृत्य प्रत्य वेचासु दाच्वं समधिकमधि - - - - - जर्यधुर्यः । हिजपतिरपि पूर्ण: कोमलाभिः कलाभि. कलयति बाबोललीलां योरि - - -- ३८॥*] लचौसोलाकटाक्षेरतिकुतकतया संततं लक्ष्यमाणो 22 प्यक्षाणां न क्षमी यः क्वचिदपि सहते स(श)तिमुलेचयित्रीम् । पृथ्वीपालेन नित्यं [व(ब)हुल] समुचित कार्यजाते नियुक्तीप्यादत्ते नैव जाधं [कहनापि विधिवबित्यनैमित्ति[केषु] [४०॥*] [नित्यं] [वासनया] -- .. -- -- - संजज्ञे न विचा23 रपूर्वकविधि[ईत्तं] न यबास्ति तत् । पात्रं तत्र यदर्चितं न व(ब)हुशस्तीर्थे न तद्भूतले दाननानतपोभिगमुततमैर्यबासुना संस्कृतम् ॥[४१॥*] साधीयांसि महीयांसि स्थयांसि स्वासुपिणः । श्रेयांसि यस वईते महांसीव यथा24 सि च ॥[४२॥*] उद्यानसरसौ[सच्च]प्रासादहिजवेश्मभिः । भूमिः परिभवत्यस्य न कैर्भूषाभरैर्दिवम् ॥[४॥*] यो मं करवर्तिन: समकरोलोकान् परभ्यः परान् - - - जयसिंहदेवनृपतिर्भतथातिनमोपि सन् । स श्रीमाविमलेश्वर कलिमलप्र The visarga is dropped here according to the Varttila on Panini VIII, 3, 36. * The second vates here means the breast'. • The form udyotate can also be correct. In that case the root is yut and not dyul.-B. C. C.] Tantri seems to be used here in the sense of 'asinew'. • Vikada(na), (blooming) seems to be used here in the sense of vilasat (shining). • Read kuachid-api.

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448