Book Title: Epigraphia Indica Vol 25
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 302
________________ No. 25.] CHARALA PLATES OF VIRARAJENDRADEVA: SAKA 991. 255 4 jñāna-prasūti(tim) sphuţa-ruchi-vapusha yogabhāj=āgabhājā [l*] satv-ā-satv-ānukampi sthi tal-mudita-mahā-tāpa-sū. 5 nām=pasūnām Sambhus=śam-bhugna-pāpa-vyatikțiti bhavatas=sa prapūtāt prapātāt lll. 2 lll. Chakrē chakrēņa 6 daitya-prakaram=atibalam yas=samastan samastam pātā pātāļa-mūl-ahita-Balic=anisam bhāgurānām surāņām [l*) sa7 dy&s=sa dyaty-agham vo Harir-akhila-jagad-rakshaņēna kshanēna svairam svair-amba lēsair=iva dharani8 gatais=sambhavat(d)bhir=bhavat(d)bhish] |II-3 III. Adau dēv&s=sissiksbāın=upanata-sama yah pratyavēksh9 am=adabhrām=bibhrat(d)=vißv-ådhinåthas=samuchita-samay-arambham-ambhas=sasarjja [l*] tasmin=nikshipya bijan=nijam-ajara-ba10 lam sa triloki-karandam=brahmāndan=tēna chakrē vyadhita vidhim=api srashțum=ishtam vidhēyam |||-4 ||!- Tasmā11 j-jātag=tadānim sakalam=api jagat sa-prapancharn Viriñcham(chah) kurvvandurvvāra viryān=ajanayad-aparān Brahmana[h*] karm. 12 ma-nishțhān[*] tēshām=ēkas-tv-asēshair=api Vidhi-vibhavair=ggarbhito nirbhara-srir= vvishvag-rochir-mMarichis-tribhuvana13 bhavanaṁ sañchakāsāñchakāra 1|-5 111- Tasmāt(də) vismēra-patmā(dnvā)sana-nayana-chaya spashta-dřisht-órjjita-sris=śrē14 yas-sampatti-bhājān=dhuri gaṇita-guṇaḥ Kasyapa[h] paśyakõ=bhūt [l*) anyony-7nmardda nēna śriyam-iha dadhato 15 yat-prasūtās=sur-idyā nirvvyājan-nirjjayanti prachuram-upachitānamburāšēs=taram gān 111-6 III Tasmāj=jātasutadā16 nim samayaksit=a(d=a)samas=svaih prabhāvair=udārair=vvisva-trāņa-pravițaissatatam= atitarān=nirjjayan svān=Vi17 vasvān [l*] nidrā-mudră-vibhēdam prathamam=anubhavan=yanmayūkh-abhimaršād= dhātur-vaktr-äravindais-saha saka18 !a-gurős=satma(dma)-patma(dma)ñ=chakāsē 111-7 III- Yasy-odasyat(d)bhir=ārād-avatama sam-ati -vyātatair-amsu-jālair-bhāsva. Second Plate; First Side. 19 t-kärttasvar-andam prathamomabhigaļat kāļim=īv=ūbabhāsē [l*) yat(d)-bimbah karņņi kātvam nivahati kiraņaih ke.. 20 sarair=āhita-śrīr=ut(d)gādhair=ddig-dal-aughair=uparachita-rucho vyoma-parkēruhasya 111-8 III- Etasy=ī. 21 bhūt=tanūjo Manur-amala-tanur-blübhujām bijam=idyari yēn=aikāntēna võgān-muni bhir-abhihitā māna22 Veivam praj=ēti [1] lökänäm-oka-vandyah pravidhad=ntuları sarmma dharmma-prapan chair=bhāsvān bhāsvat-auta 11.4S has hita instead of sthita. [TA Sindicates the readings given in the Travancore archaeological Series, Vol. III, No. 34, as made out from the Kanyakumari inscription.] : 1.48 has jagad-arambham instead of sa may-arambham. 3 TAS has ajam=akhilar instead of ajara-balai. . 1.4S has kritcī instead of kuroras. TAS has acatamaan tali which is obviously a misreading for avalamayam ali.. * Of the syllable ke only the 2 wign appears in this line, while the letter k occurs in the next.

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448