Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
118
EPIGRAPHIA INDICA.
Second Plate.
30 kshitēḥ patyuḥ 'ri-Dōrabhaṭasy-änsa(nga)jaḥ
suchi-yas-ōnsuka-bhrita[h*] svaya[m*]vara-mālām=iva krita-parigrahaḥ sau(sau)ryya
31
m-apratihata-vyāpāram-anamita-prachanda-ripu-mandalam
mbamanah saradi prasabham-akrishṭa-silimukha-bāņāsan-āpādita-prasā32 dhanānām para bhuva[m] vidhi-vad-acharita-kara-grahaṇaḥ
pūrvvam-ēva
vividha
varṇn-oj(jj)valēna śrut-atisayen-ōdbhashita-śravanaḥ punaḥ punar-ukten-êva ratn-āla33 karen-Alankrita-śrōtra[b] paris phurat-kataka-vikata-kitapaksha-ratna-kiranam-avichchhinna-pradana-salila-nivah-avaseka-vilasan-nava-saival-ankuram-iv-agra-pāņi
34 m-udvahan=udhrita1-visala-ratna-valaya-jaladhi-vēlā-taṭāyamāna-bhuja - parisva(shva)ktavisvambharah Paramamahēsvaraḥ śri-Dhruvasenaḥ stasy-agrajjo-para-mahipatisparsa
35 dōsha-nāśana-dhiy=ēva lakshmyā svayam-atispashta-chēshtam-aslishṭ-anga-yashṭir= ati-ruchiratara-charita garima parikalita sakala-nara patir-atiprakrisht-anuraga rasa
37 pratapa-ploshit-dédaha-intru-vadda[]*]
gad-otkshipta-su(su)darsana-chakrah
krama-prasa
[VOL. XXII.
rabhasa-va
36 sikrita-pranata samasta-samanta-chakra-chchu(chu)ḍāmaņi - mayūkha khachita - charanakamala-yugalah prōddām-ōdāra-dörddand-dalita-dvishad-vargga-darppa[h] prasarppatpaiya[b]
prĕrita.
kahitipa-aamhatianuraginya rajya-triyam-arppayantyh
manḍal-agram=iv=āvala.
iva
pranayi-paksha-nikshipta-lakshmikahḥ parihrita-bala-kridō-nadhaßkrita-dvijātir-ēka-vi
38 dhita-dharitri-talō-nangīkṛita-jala-sayyō-pūrvva-purush-ōttamaḥ samyag-vyavasthapitā(ta)-varnn-aéram-achāraḥ
saksha[d]-dharmma pürvvair-apy-urvvīpatibhis
trishna-lava-lubdhai
39 r=yyany-apahṛitāni dēva-ba(bra)hma-dēyāna(ni) tēshām=apy-ati-sarala-manah-prasaram= utsankalan-anumōdanābhyam parimudita-tri(tri) bhuvan-abhinandit-ōchchhrit-otkrishṭa dhavala-dharmma
40 dhvaja-prakāśita-nija-vansō dēva-dvija-gurut(run)=prati yatharha-manaḥta3-pravarttitamah-öddrang-ādi-dana-vyasan-anupajāta-santōsh-ōpätt-ōdāra-kirtti-panti(parkti)-param
41 para-danturita-nikhila-dik-chakravālaḥ spashṭam-ēva yath-arttha[m*] Dharmmādityapara-nāmā paramamahēśvaraḥ śri-Kharagrahas-tasy=agrajanmanaḥ kumudashanḍa-śrī-vikāsi
1 Read -udvahan-dhrita.
Read senas tasy-āgrajö
* Read manās tat. Bhavnagar Plates read yatharham-anavarata-,
42 nya kalavatas-chandrikay=ēva kirtyā dhavalita-sakala-dig-mandalasya Aguru-vilipana-pinda-yamala-Vindhya-saila-vipala-payōdhar-äbhogāyā[b*]
khaudit. kahogyab
patyub
43 śrī-Siladityasya sūnur-nnava-pr[a]leya-kirana iva pratidita (na)-samvarddhamanakala-chakravālah kesar-indra-sisur-iva raja-lakshmim-achala-vanasthalim-iv-alan
kurvapah Sakhandi-kö
44 tana iva ruchima[ch*]-chuḍā-mandana[h*] prachanda-sakti-prabhavas-cha sarad-agamē (ma) iva pratapavan-ullasha (sa)t-padmaḥ samyuge vidalayan[n*]-ambhodharan=iva para-gajan-udaya eva tapana-bal-ata

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408