Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 19.] THE JESAR PLATES OF SILADITYA III: VALABHI SAMVAT 357. 119
vas=
45 pa iva sāmgrāmē mushṇā(shņa)nn-abhimukhānām-ayūkshi1 dvishata[m*] Paramamāhesvaraḥ śrī-Śiladityah kusali sarvvān=ēva samajñāpayaty=astu sa[m*]vidita[m*] yatha maya mata-pitrō346 8-puny-apyāyanāya Pushya-Sambapura-vinirggata-tach-chaturvvidya-sāmānya-Kusikasagōtra-Vajasaneyi-sapra (bra)hmachari-brāhmaṇa-Sambadatta-putra-brahmana Di47 kshitaya Surashteshu Maḍasara-sthalya Maḍasara-grāmē pūrvv-ōttara-simni rajakiyat-pañchavinśati-bhū-pädävartta-parisarā vapi yasya aghaṭanāni pūrvvataḥ
Pandava-khanda[h*]
48 dakshinataḥ datka(tta ?)-satka-mpilikka khuṇḍaka -samjñita-prachiha aparataḥ kshētraSisagaraḥ uttarataḥ kutumbi-Sangilaka-prakripta(shta)-pattiyēņaka-kshetram tatha uttara-simni pañcha-khaṇḍ-ava
49 sthitam chatur-uttara-bhu-pädävartta-sata-parimaņa-kshetram[*]
yatr-aika-khandam utsanna-kuṭumbika-shōḍaśa-bhū-pādāvartta-parimāņaṁ yasya purvvataḥ brāhmaṇa
Anahaka-satka-brahmadeya-kshetram dakshi
50 nataḥ Chachcha-Matrilayōs-satka-kōṭumba-kshetram aparataḥ Maḍhavanaka-kshetram Kōratapadraka-grumayayi sigara-cha uttarattab(tab) pattiyäpaka-durgga-kabétrasamjñita-kshetram[||*] dvitiya-khanda[m*] utsanna
51 kutumbikam=ēva trinśad-bhū-pādāvartta-parimāņaṁ sa(ya)sya pūrvvataḥ brāhmaṇaSankara-satka brahmadeya-kshetram dakshinataḥ brāhmaṇa-Anahaka-satka-brahmadeya-kshetram aparata[h*] kutumbi-Bhōṭuka
52 satka-kshetram uttarataḥ brāhmaṇa-Anahakasy-aiva satka-kshetram[*] tatha tri(tri) tiya-khandam Kikaka-prakrishṭam tri-chatvärinśad-bhū-pādā vartta-parimāṇa[m*] yasya pūrvvataḥ Suptāvasadhi-grama-yayi pantha[h*] dakshinataḥ
53 brāhmaṇa-Sangaka-satka-brahmadēya-kshetram aparataḥ pattianaka-kshetram M[*]tristhāna-kshetra[*] cha uttarataḥ Suptāvasadhi-grama-sima[*] chaturttha-khanda[m*] Kikaka-prakrishṭam-ēva dasa-bhū-pādāvartta-parima
54 namñ(pañ)-cha purvvataḥ
rajavartmā di(da)kshinata[h] grāma-sikharam aparataḥ kulaputraka-Varuna-satka-prachchiha uttarata[b] Karkkaka-satka-kshetram[*] tathā pañchama-khandam Kikkaka-prakrishṭam-ēva pañcha-bhu-pädāvartta
55 parimāṇaṁ yasya pūrvvataḥ brahmana-Chamasa-satka-brahmadeya-kshetram dakshinataḥ Dāsānaka-samjñita-brahmadeya-kshetram|| aparataḥ uttarataḥ brāhmaṇa-Sankara-satka-brahmadeya-kshetram[||*]
56 Evam-idam chatur-agha[ṭana]-visu(su)[d*]dham vapi-kshetram s-ōdranga[m*] ōparikara[m] sa-bhūta-väta-pratyaya[m*] sa-dhanya-hirany-adeyam sa-daśāpar[*]dha[m] s-otpadyam[*]na-vishṭika[m*] sarvva-rajakiyān[ā*]m-a
1 Read ayamshi.
The name of Siladitya IV has been omitted. [See ante, p. 114 and note 1.-Ed.]
Read pitroh puny-.
•Read Surashtrěshu.
rāja-vaṭṭā(rtmā)
57 hasta-prakshēpaṇiya[*] pūrvva-pratta-deva-brahmadēya-rahitam
nyayên-acha[n]dr-[ã*]rkk-ärnṇava-kshiti-sarit-parvvata-samakalina[ḥ*] anvaya-bhögya[*] udak-atisarggēna dharmma
58 dayō nri(ni)srishṭaḥ[*] yatō-sy-ochitaya brahma-deyam(ya)-sthitya bhuñjataḥ krishata[b] karshayata[h*] pradiśatō va na kaiśchid-vyāsēdhe varttitavyam= Agami-bhadra-ntipatibhir-apy-a[ema*]d-vañánjair-anyair-vvä
• Kha of khanda is written below the line and was added afterwards. Probably we have to read Kampi".
8
bhumi-chchhidraputra-pautr

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408