SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ No. 19.] THE JESAR PLATES OF SILADITYA III: VALABHI SAMVAT 357. 119 vas= 45 pa iva sāmgrāmē mushṇā(shņa)nn-abhimukhānām-ayūkshi1 dvishata[m*] Paramamāhesvaraḥ śrī-Śiladityah kusali sarvvān=ēva samajñāpayaty=astu sa[m*]vidita[m*] yatha maya mata-pitrō346 8-puny-apyāyanāya Pushya-Sambapura-vinirggata-tach-chaturvvidya-sāmānya-Kusikasagōtra-Vajasaneyi-sapra (bra)hmachari-brāhmaṇa-Sambadatta-putra-brahmana Di47 kshitaya Surashteshu Maḍasara-sthalya Maḍasara-grāmē pūrvv-ōttara-simni rajakiyat-pañchavinśati-bhū-pädävartta-parisarā vapi yasya aghaṭanāni pūrvvataḥ Pandava-khanda[h*] 48 dakshinataḥ datka(tta ?)-satka-mpilikka khuṇḍaka -samjñita-prachiha aparataḥ kshētraSisagaraḥ uttarataḥ kutumbi-Sangilaka-prakripta(shta)-pattiyēņaka-kshetram tatha uttara-simni pañcha-khaṇḍ-ava 49 sthitam chatur-uttara-bhu-pädävartta-sata-parimaņa-kshetram[*] yatr-aika-khandam utsanna-kuṭumbika-shōḍaśa-bhū-pādāvartta-parimāņaṁ yasya purvvataḥ brāhmaṇa Anahaka-satka-brahmadeya-kshetram dakshi 50 nataḥ Chachcha-Matrilayōs-satka-kōṭumba-kshetram aparataḥ Maḍhavanaka-kshetram Kōratapadraka-grumayayi sigara-cha uttarattab(tab) pattiyäpaka-durgga-kabétrasamjñita-kshetram[||*] dvitiya-khanda[m*] utsanna 51 kutumbikam=ēva trinśad-bhū-pādāvartta-parimāņaṁ sa(ya)sya pūrvvataḥ brāhmaṇaSankara-satka brahmadeya-kshetram dakshinataḥ brāhmaṇa-Anahaka-satka-brahmadeya-kshetram aparata[h*] kutumbi-Bhōṭuka 52 satka-kshetram uttarataḥ brāhmaṇa-Anahakasy-aiva satka-kshetram[*] tatha tri(tri) tiya-khandam Kikaka-prakrishṭam tri-chatvärinśad-bhū-pādā vartta-parimāṇa[m*] yasya pūrvvataḥ Suptāvasadhi-grama-yayi pantha[h*] dakshinataḥ 53 brāhmaṇa-Sangaka-satka-brahmadēya-kshetram aparataḥ pattianaka-kshetram M[*]tristhāna-kshetra[*] cha uttarataḥ Suptāvasadhi-grama-sima[*] chaturttha-khanda[m*] Kikaka-prakrishṭam-ēva dasa-bhū-pādāvartta-parima 54 namñ(pañ)-cha purvvataḥ rajavartmā di(da)kshinata[h] grāma-sikharam aparataḥ kulaputraka-Varuna-satka-prachchiha uttarata[b] Karkkaka-satka-kshetram[*] tathā pañchama-khandam Kikkaka-prakrishṭam-ēva pañcha-bhu-pädāvartta 55 parimāṇaṁ yasya pūrvvataḥ brahmana-Chamasa-satka-brahmadeya-kshetram dakshinataḥ Dāsānaka-samjñita-brahmadeya-kshetram|| aparataḥ uttarataḥ brāhmaṇa-Sankara-satka-brahmadeya-kshetram[||*] 56 Evam-idam chatur-agha[ṭana]-visu(su)[d*]dham vapi-kshetram s-ōdranga[m*] ōparikara[m] sa-bhūta-väta-pratyaya[m*] sa-dhanya-hirany-adeyam sa-daśāpar[*]dha[m] s-otpadyam[*]na-vishṭika[m*] sarvva-rajakiyān[ā*]m-a 1 Read ayamshi. The name of Siladitya IV has been omitted. [See ante, p. 114 and note 1.-Ed.] Read pitroh puny-. •Read Surashtrěshu. rāja-vaṭṭā(rtmā) 57 hasta-prakshēpaṇiya[*] pūrvva-pratta-deva-brahmadēya-rahitam nyayên-acha[n]dr-[ã*]rkk-ärnṇava-kshiti-sarit-parvvata-samakalina[ḥ*] anvaya-bhögya[*] udak-atisarggēna dharmma 58 dayō nri(ni)srishṭaḥ[*] yatō-sy-ochitaya brahma-deyam(ya)-sthitya bhuñjataḥ krishata[b] karshayata[h*] pradiśatō va na kaiśchid-vyāsēdhe varttitavyam= Agami-bhadra-ntipatibhir-apy-a[ema*]d-vañánjair-anyair-vvä • Kha of khanda is written below the line and was added afterwards. Probably we have to read Kampi". 8 bhumi-chchhidraputra-pautr
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy