Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 362
________________ No. 37.] CHIRAVA INSCRIPTION OF SAMARASIMHA; SAMVAT 1330 2 91 - --- - 23 निधान पदे पदे प्राज्यलसविधाने । पामः सुभूमीमति चीरकूपनामास्त्यदी षामलमोरकूपः ॥४ तयाधिपत्येन धनाप्तिशालिना प्राप प्रसाद गुहिलामअचनः । श्रीप 24 प्रसिंहचितिपादुपासिताबायोगराजः किल विप्रवेषात् ॥३५ स योगराजः प्रथम पृथु श्रीरकाण्यत्तत्र पवित्रचित्तः । श्रीयोगराजश्वरदेवगई योगेखरौदेव28 गृहेण युक्तं ॥३६ पूर्व मुहरणेनेहोहरणखामिशांगि(शाङ्गि)गः । इयं विधापितं रम्यं पूर्वजोहरणार्थिना ॥३७ ज्ञात्वा सत्वरगत्वरं जगदिदं सर्व गणेभ्यः सतां पर्यालीच्य वि28 शेषतश्च विषमं पापं तलारवलं । धर्मे धूर्जटिपूजनप्रतिके नित्यं मनो न्यस्त वानात्मानं मदनश्चिकीर्षुरमल जन्मन्यमुभिबपि ॥३८ प्रमहोत्रमहत्तमेन शिथ(व) 7 योर्यस्मादमू कारिती प्रासादो ननु योगराज इति विख्यातिन पुण्यात्मना । मातु र्वप्रथात्मनश्च मदनो वंहीयस श्रेयसे लक्ष्यालंकत उद्दधार तदिमावाजन्म 28 शुधाचयः ॥१८ वाले लायसरोवरस्य रुचिर पश्चानवे गोचरे केदारी मदनो ददौ प्रमुदितो हो हो विभज्य स्वयं । दुर्गानुत्तरचित्रकूटनगरस्थः क्षेमहीरू29 सुतो भवेद्यार्थमवद्यमोचनमना देवाय देव्यायपि ॥४० वयराकः पाताको मंडो भुवणोथ तेजसामंती । परियापुत्रो मदनस्त्विदमभिधैः पालनीयमिदमखिलं ॥ 30 ४१ भाविभिगत इंश्यैरन्यैरपि रक्ष्यमात्मपुण्याय । विश्वं विनश्यदेतद्धर्मस्थानादिक वस्त २ यावच्चंद्रविरोचनो विलसतो लोकप्रकाशोद्यती तावहेवग्रहहयं विज 31 यतामितमदामास्पदं । उर्त्तास्य च नंदतु प्रमदवाबमायादनुग्राग्रणीरन्येप्यस्य सनाभयो गतभया भूयासुरुत्पाततः ॥४३ पाशुपततपस्विपतिः श्रीशिवराशि: सशौल] 32 गुणराशि: । आराधितैकलिंगोधिष्ठाताचास्ति निष्ठावान ॥४४ श्रीचैत्रगच्छगगने तारकबुधकविकलावतां निलये । श्रीभद्रेश्वरसूरिर्गुरुरुदगाविष्कवरणांगः [४५] 33 श्रीदेवभद्रसूरिस्तदनु श्रौसिधर्मनसूरिरथ । अजनि जिनेश्वरसूरिस्तच्छिष्यो विजयसिंह सूरिच ॥४६ श्रीभुवनचंद्रसूरिस्तत्प भूदभूतदंभमलः । श्रीरत्नप्रभसूरि मां 34 स्तस्य विनयोस्ति मुनिरव ॥४७ श्रीमदिखलदेवश्रौतजःसिंहराजकतपूजः । स 'प्रशस्तिमगेदिर बचिर्ग चित्रकूटस्थः ॥४८ शिष्योमुष्यालिख[भ]

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408