Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 37.]
CHIRAVA INSCRIPTION OF SAMARASIMHA; SAMVAT 1330.
4 क्ष्मीस्तस्थौ विहायास्थिरतां सहोत्यां ॥४ श्रीजैन सिंहस्तनुजोस्य जातोभिजातिभूभृत्यलयानिलाभः । सर्व्वत्र येन स्फुरता न केषां चित्तानि कंपं गमितानि
289
5 सद्यः ॥५ न मालवीयेन न गौर्जरेण न मारवेशेन न जांगलन । म्लेच्छाधिनाथेन कदापि मानो म्लानिं न निन्येवनिपस्य यस्य ॥६ तेज: सिंह इलापति:
6 समभवत्तस्यात्मजन्मा चिचक्ररुचिराचारो चूडार्थने ॥
नयी चातुर्योच्छ्रयवंचिताच्युतवधूवं चप्रपंचीञ्चयः । विचारांचितं चित्तं न्यंचितचापलं च
चंचचंद्रमरी
रचयन् श्रीचंद्र
7 ७ तदनु च तनुजन्मा तस्य कल्याणजन्मा जयति समरसिंहः शत्रुसंहारसिंहः । क्षितिपतिरतिशूरचंद्ररुक्कीर्त्तिपूर: स्वहितविहितकर्मा व (बु) समम् ॥८ इतथ ॥
जात
8 ष्टांटर ज्ञातौ पूर्वमुवरणाभिधः । पुमानुमाप्रियोपास्ति संपत्रशुभवैभवः ॥ यं दुष्ट शिष्टशिक्षणरक्षणदक्ष त्वतस्तलारक्षं । श्रीमयनसिंह नृपतिश्चकार नागद्रह दंगे ॥ १०
9 अष्टावस्य विशिष्टाः पुत्रा अभवन्विवेकसुपवित्रा: । तेषु व ( ब ) भूव प्रथमः प्रथितयशा योगराज इति ॥११ श्रीपद्मसिंहभूपालाद्योगराजस्तलारतां । नागदपुरे पौरप्री
प्राप
10 तिप्रदायकः ॥ १२ बभूवावरजस्तस्य रसभूरिति विश्रुतः । केव्हल स्तनयोमुष्य मुख्यः पौरुषशालिनां ॥१३ उदयीत्याख्यया ख्यातस्तत्सुतो विततोदयी । अभूज्जातस्तु तत्पुत्रः कर्मण:
11
सङ्घ शर्मणः ॥१४ योगराजस्य चत्वारश्चतुरा जज्ञिरेंगजाः पमराजो महेंद्रोथ चंपकः चेम इत्यमी ॥१५ नागद्रहपुरभंगे समं सुरत्राण सैनिकैर्युड्डा । भूतालाहटकूटे
12 पमराज: पंचतां प्राप ॥१६ वा (बा) लाहादनवयजा महेंद्रतनुजास्त्रयस्त्वजायंत । नयविनयपरपराजयजातलया विहितदीनदयाः ॥ १७ बालाकस्यांगज जात: पेक्षाको विं
13 लस[]लः । सुतोभूत्तस्य सामंतोऽनंतोपास्तौ कृतोद्यमः ॥ १८ बालाकः कोह[ड क ग्रहणे श्रीजेनसिंहन्तृपपुरतः । त्रिभुवनराणकयुद्धे जगाम युड्डा परं लोकं ॥ १८ तहि

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408