Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
130
EPIGRAPHIA INDICA.
[Vol. XXII.
L ---- () jagad-akita tad-akranda-ni[rhrä]da-ghora-svachchhandah sõ=dri-vási
maudam upachinutách-chandra-chūdā-mapir=vvaḥ || [11] Nandin=k=ēyam pravishţă.
(pshupati) uu u dövi-ti many[@] mitby=aitan=n=aami saany[a] uuuuuU -U--u
sa-I mugdbe tvad ripa-dhari ttridaśa-ripuradau driấyatām pätito=grē kēn=āstrēņ-ēti dē4 [vyd) ka[tu)-vachana-jitaḥ pätu mauni [Sivo] vaḥ [2 "1-- -- --
wuuuuuha snigdha-dhüma-prava(ba)ndha-pråravdh(bdh)-akāla-mēgh-7daya-mada
mudit-onnådi-nsityan-mayara & Daty=uohchaih a udha-jäla-jvalad anana-mani-[iyo]tishañ chakravällaih svar-llökam
vå hasanti jagati Madhumati dhama saiddhantikānām "# [3 * Pārvvē
yatrāvatirya vrata-niyata-mano-vrittayas-tāpas-èndrah bishyanam-dagarsuh Siva-matam-atanu vyasta-nihsēsba-dosham
yeahäm=ady-api kirttireddhavalayati sudhā-dhanta-kāntiḥ prasiddhā visvar
sampanna-vidva) ja 7 na kumuda-van-anandini chandrik-eva || [4 I Saivānām-anvayē sminn=ati-mahati
munir-mmănaniya muninám=ēnah-sushk-endhanānändava-dahana iva dyõtamānaira
mmabobhiḥ srimams-Chūdasivo-bhūd-Bhava-charana-yuga-dhyāna-võ(bo)dh-arddhi-lābha-prödbhūt
atyanta-subhra-ttribhuvana-bhavan-abhyantara-bhrānta-kirttiḥ || [5 IN) Tasy-akhila
kshitipati-pranat-ottamāåga-chuda9 maņi-dyuti-chay-archchita-pada-pathahl sishyo va(ba)bhūva bhuvana-traya-kirtta
niyah Srimat-Prabhāvasive-nåma-munir=manishi [6 Il] Aniya yam sahaja
vāsanayi nayajñaḥ bri-Mugdha10 tunga-tanayo Yuvarējad vaḥ satttyv-opakāra-bhavad-uttama-kirtti-hētõt=&grāhayan
=matham=ananta-dhana-pratishtham|| [7 *) Tasy=āmalēna tapasă che vivardha
måna-vidya-va(ba)lēna cha sama11 sta-jagat-pratitaḥ sishyaḥ prakāma-kamaniya-gun-aika-dhāma srimat-Praśāntasiva
nāma-munir-yva(bba)bhūva | [8 II*] Aksishtă chira-sanchitēna tapasi yasy=ānga
sang-õtsuka Lakshmir-bhoga12 parāňmukhasya Batatam nih srēyas-ākāṁkshaya ajñām prāpya par-opakāra-kritay?
tad-vallabhänām satäm sthänëshu sthiratām=avāpa vanit-ev-atyanta-Hatya-vrată
|| [911*] Tyagam stambham=i. 13 v=avalarv(b)ya vilasaj-jñān-amvumbu)-sēka-kriyām=āsūdya prasarat-tapā-val(ba)la
lite pratyanta-rakshā-kramah ittham yasya yas(s)o- mayaḥ sa vavridhe kūlēna
kalpa-durmo yēna vyāptam-idam prasa14 hya sakalam vra(bra)hmānda-bhāņd-odaram || [10 11*1 Yona Sri-Yuvarāja kārita
lasat-Kailasa-eping-õpama-prāsād-õttarataḥ Sumēru-sikhara-sparddhi prasiddham=
bhuvi | sadma sthāpitam-Isva15 reye sakale-trailökya-vismāpakam yat=svarggam vrajatas-tadiya-yaga(sa)saḥ sõpānas
märggåyatë | [11 M Yah pratyatishthipad-Umäm=Umayã cha miśram=isam
Shadānanamratha prathit-õru-kirttiḥ | 1.6 prāsāda-sex nihita-deva-gpihēslu vidvān=dvărē tatha Ganapatin-cha Sarasvatiñ=cha #
[12 ] Dah-öttirņņa-suvarnna-dana-lamita-dravy-arthi-särtha-sprihah siddha-sthanam=
achikarattad=aparam yah So17 pactir-õpaki yasmin=yoga-jushaḥ praviśya niyama-dhvast-antarāy-ādhayaḥ sāntāḥ
siddha-samadhayoachchha-matayo gachchhanti muktēļ padam [13 II*? Tirtha #thana-nishēvan-odyata-dhiyan

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408