Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 195
________________ 156 EPIGRAPHIA INDICA. [VOL. XXII. Reverse. 26 bhūchchhidra-nyäyēna bhatta-bri-Divakarasarmmanaḥ prapautrāya upadhyāya-sri Prabhākaragarmmanaḥ pau27 trāya upādhyāya-sri-Anukulamiérāņāṁ putrāya Dron-odbhava-Kuntira-vinirggatāya Vātsya-sago28 trāya Bhārggava-Chyavana-Aurvvya-Jāmadagnya-Apnuvāna-pravarāya chChhandöga. charaņāya Kauthuma-sākh-à29 dhyāyinē bhatta-putra-paņdita-bri-Asvatthasarmmaņē mīmānsä -vyäkaraņa-tarkka vēda-vēdinē grā. 30 mõ=yam Yugădya[m) navamyām snātvā vidhivad=udaka-pūrvvakaṁ kritvā mātä pitror=ātmanag=cha punya-ya[56]31 'bhivriddhayē bhagavantam Sankara-bhattārakam=uddisy=zemābhis-tämrasāsaniksitya dattaḥ | Tad-[y-}* 32 pratyāyam samagram=asmai vidhēyatām gatvā käl-ochitam (dadānāh] sukhēna • nivasath(t?)=eha Mahishi-yu33 varāja-mantriņaḥ saha ritvigbhir=a[tho] purðhitam | vu-uu-r=nniyōgino dha rmmajñāms-cha 8834 [mam] pradësh[tri]bhiḥ || [22*] Adhyaksha-varggam=akhilaṁ karaņais-samētam * sēnāpatiñ=cba saha sainika-samgha35 mukhyaiḥ [1*] dītān sa-gūdhapurushān saha man[tra]pālair=anyān=api kshiti patēr=anujivinasucha || [23*] 36 Agāminā=pinçipatin=nija-tirtha-yuktan sē—na(?) vīkshati vadaty=anūšāsti ch=[āpi) 1 asmān samikshya 37 hara[no] cha nisa(sa)mya dosham dānam bhavadbhir=anupālyam-idam sad aiva | [24] Asmän=pratisphuratiyas-cha vichara88 ņāyām dānān=mabān=atisayah paripāla[nē cha?]--u-uuu-um=atho na kimchit - - v pālana39 m-apālanam=āhur=ēnaḥ || [25*] Bhūmim yaḥ pratigrihņāti yas=cha bhūmim pra yachchhati ubhau tau punya-karmmānau ni40 yatas(tar) svargga-gaminau || [26*] Yē brāhmaṇānām=a-yathå haranti pradēša-måtrāma api bhūta-dhātrim purisha-kūpē pitfibhi41 9-samētās=të kalpa-köţir=api yapayanti !! [27*] Svadattām para-dattām=va yo harēta vasundharām [i* ] 88 vishthāyām krimir-bhū. 42 tvā pitsibhis=saha pachyatē || [28*] Va(Ba)hubhirayvagudhi dattä räjabhis-Sagar. adibhih y asya yasya yada bhümis-tasya 43 tanya tada phalamh || [29] Sarvvān=ētān bhāvinah pärtthiv-ëndran bhūyo bhūyah prårtthayaty=ēsba Rämaḥ samanyo= 1 Read mimånad. For this reading I am indebted to the editor. (Evidently the reference is to the Krilayugadi day which falls on Karttika fu 9. See L. D. Swamikannu Pillai, Indian Ephemeris, Vol. I, Pt. i, p. 59.-Ed.] . After ta there is no space for more than two letters. Danda unnecessary. . Probably the reading should be on thena. [I would read sarvvdn-adhichchhati, i.e., requiesta all.-Ed.] . [The reading seems to be dandlaparan vv säramatho na kichi(t)d dharmmad=cha. After chi, I seems to have beeu written at first and then scored out.-Ed.]

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408