Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 296
________________ No. 34) THE LARGER LEIDEN PLATES OF RAJARAJA I. 239 15 ti-gabhira-gunasya rajtab [1*] Vyasam kavinām-fishubham vibaya k wa guņā. 16 p=Varanayitura samartthaḥ ||5*] Tad-vamba-virākara-purppaehandro. nidhiḥ kaka. nām=817 janishta Cholah [1*] yad-varsa-ját: yad-upajñam-va Chol-abhidhanan-dadhati kehitīsāḥ [68] 18 Tato jit-akhil-arāti rājāafd-Rajeart [*] tataḥ para-pura-ddhvathsa-pard bhat 19 Parakõsari [7*) Rājakësarino nāma Parakösariņõrgya cha [*] svå-vaxda-janma nām 80 räjñām=ījš=äsit parivrittitaḥ 14[8*] Tad-vanhe Suragurur-asta-vairi-varggð kājēn dro Second Plate ; First Side. 21 Ravi-kula-kotur-Ivirkeit [1*) yo jitvā raņa-bhuvi Mrityum-apy=ajayyan-dushpräpām= alabha22 ta Msityujit-samākhyām [9*) Vyaghraköturabhavat-tad-anvayê vairi-vă[ra]ņa mrigadhi. 23 po npipaḥ [l*] Panchapo=jani tad-anvayê bali partthivõ=rtthi-jana-kalpapāda24 paḥ ||[10*] Ari-kalo mabīpālab Kartkalastad-anvayi [l*) ávirāsid=asau chakra Ka25 vēri-tira-bandhanam [11] Kochcharkappin-abhavad-akhila-kahmadhip-årādhit amghri. . 26 rævvambē tasya prathite-mahima Sambhu-päd-abja-bhrimgaḥ [1*] Kokki-srfpati27 ramala-dhir=anvaväyê tadiyê bhūpālo+bhūd=akhila-apipati-ázēni-chū28 d-archchit-&mghriḥ 1[12*) VijayalayO=jani tad-anvaya jayi vijit-akhil-āvani-talo ma29 hábalah [*] pranaman-nfipēndra-makuta-sthala-skhalan-mapi-rashi-rañjita-pad ambuja-dvayaḥ ||[13*] 31 Adityo bhūbhfitas-tasmād=udagād=amita-dyutiḥ [1*] dhvast-ārāti-mahipala-ddhvānta cha. 31 kraḥ pratāpavân tasma {[14*) Ananta-ratna-prakar-aika-vāsād=udara-sattvādeudiyāya Second Plate ; Second Side. 32 t [l*] Parantako visva-hitāya rājā Rāj=&va dugdh-ambunidhaḥ kaläbhiḥ 1[15] A-Chakra 33 vāļam=avanih sa vijitya sarvvām rakshan sukhôna Kali-kala-tam-thkumāli [17 grā. 84 mān=nivēsya vividhān=mahato yabbbhisabubhrichakära sarad-abhra-nibhair=ddig antan ||[16*] 85 Sva-bā[hu* )-vi(I)ryy-avajit-akhil-ābā-mukh-Opanit-amala-hitakēna [10] Samåvping36 E-mandiram-Induımaulêr=vVyāghrägrahārši Ravi-vashba-kötub 1017*) Tasyrakésha 1.& 1 The length of gand poems to have been insorted afterwarde.

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408