Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 199
________________ 156 EPIGRAPHIA INDICA. [VOL. XXII. Reverse. 26 bhūchchhidra-nyāyễna bhatta-sri-Divākarasarmmaṇaḥ prapautrāya upādhyāya-sri Prabhākaragarmmanaḥ pau. 27 trāya upadhyāya-sri-Anukulamisranam putrāya Drop-odbhava-Kuntira-vinirggataya Vätsya-sago28 trāya Bhārggava-Chyavana-Aurvvya-Jāmadagnya-Apnuvāna-pravarāya chChhandöga. charaņāya Kauthuma-säkh-a29 dhyāyinē bhatta-putra-paņdita-sri-Asvatthasarmmaņē mimānsā"- vyakarana-tarkka vēda-vēdinē grā30 mõ=yam Yugadyā[m) navamyām snātvā vidhivad=udaka-pūrvvakaṁ kritvā mātā. pitror=ātmanag=cha punya-ya[56]31 'bhivriddhayz | bhagavantam Sankara-bhattārakam=uddiấy=āsmābhis-tāmraśāsaniksitya dattaḥ Tad-[y:-)* 32 pratyāya samagram=asmai vidhéyatām gatvā kāl-ochitam [dadānāḥ] sukhēna nivasath(t?)=ēha | Mahishi-yu33 varāja-mantriņaḥ saha pitvigbhir=a[tho] purõhitam 1 uu-uur=nniyogino dha rmmajñāmg=cha 58 34 [mam] pradēsh[tri]bhiḥ || [22*] Adhyaksha-varggam=akhilaṁ karaņais=samētam sēnāpatiñ=cha saha sainika-sangha35 mukhyaiḥ [1*] dītān sa-gūdhapurushān saha man[tra]pālair=anyān=api kshiti patēr=anujivinas-cha || [23*] 36 Agāminõ=pinpipatīn=nija-tīrtha-yuktān sēna(?) vikshati vadaty=anūšāsti ch=[āpi] I Asmān samikshya 37 hara[ņē) cha nisa(sa)mya dosham dānam bhavadbhir=anupālyam=idam sad= aiva || [248] Asmān=pratisphurati yas-cha vichara38 nāyām dānān=mahān=atisayaḥ paripāla[nē chal]--u-uuu-um=atho na kimchit - - U pālana39 m-apalanam-ähur-ēna) || [25*] Bhūmim yaḥ pratigpihņāti yagacha bhūmim pra yachchhati ubhau tau punya-karmmāņau ni40 yatas(tam) svargga-gāminau || [26*] Yē brāhmaṇānām=8-yathā haranti pradēsa-måtrām a pi bhūta-dhātrim purisha-kūpē pitsibhi41 sesamētās=tē kalpa-kõţir=api yapayanti!! [27] Svadattām para-dattām=vā yo harēta vasundharām [*] sa vishthayam kimirubhū. 42 tvä pitsibhis=saha pachyatē |[28*] Va(Ba)hubhir-vvasudhā dattā rājabhis=Sagar, adibhiḥ yasya yasya yada bhumis-tasya 43 tasya tadā phala || [29] Sarvvān=ētān bhāvinaḥ pārtthiv-ēndrān bhūyo bhūyaḥ prätthayaty-esha Rāmaḥ säminyo= 1 Read mimätad. For this reading I am indebted to the editor. Evidently the reference is to the Kritayugadi day which falls on Karttika m 9. Svo L. D. Swamikannu Pillai, Indian Ephemeria, Vol. I, Pt. 1, p. 50.-Ed.] . After ta there is no space for more than two letters. . Danda unnecessary. Probably the reading should be mehena. [I would read arvan=adhichchhati, i.e., requests all.-Ed.] The reading seems to be dandt=paran v a ram-atho na kinchi(t)d dharmmad=cha. After chi, i seems to have bowu written at first and then soored out. -Ed.]

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408