________________
182
EPIGRAPHIA INDICA.
[VOL. XXII.
TEXT. [Metres : Anushtubh, vv. 1,26-7,29,313; Vasantatilakd, vv.2,3,5,6,8,9,15%; Upajati, vv.4, 19%3B
Giti, v. 7; Sārdūlavikridita, vv. 10, 17, 20, 21, 22; Arya, vv. 11-14, 23, 25; Sragdharā, vv. 16, 18%B Indravajri, 24, 28, 30%3; Pushpitagra, v. 32.] .
First Plate. 1 ों [*] स वीव्याधसा धाम यं(यन्)नाभिकमल क्वत (तम्) [] हरव
यस्य का(का)तेंदुकलया कमलंकृतं(तम्) [१॥*] पासौद्धि(हिष2 तित्तिमिरमुद्यतमण्डलायो (ध्वस्तिं नयन(यब)भिमुखो रणयबगेषु [*] भूप
(पश)चिर्विवरिवास्त(प्त)दिगतकीति3 ोविंदराज रति राजसु राजसिंघ(ल.) [ २] दृष्टा चमून(म)भिमुखी
सुभहाट(टाह)हासामुना(वा)मितं सपदि येन रणे. 4 षु नित्यं [*] दष्टाधरण दधता भुकुटिं ललाटे खङ्गं कुलञ्च दयञ्च
निजच थ(स)त्व(त्त्वम्) [ ३॥"] खङ्गं कराया(ग्रा)न्मुखत6 च शोभा मानो मनस्तस(म)ममेव यस्य [*] महाहवे नाम नियम्य
सद्यखयं रिपूणां विमल त्यकाण्ड़े [४॥*] त. 6 स्यात्मनो जगति विश्रुतदीर्घकीर्तिराततिहारिहरिविक्रम[धाम"]धारी [*] भूपस्त्रि
विष्टपकता(नृपा)तुवति(तिः) कृत7 जः श्रीकर्कराज रति गोत्रमणिर्व(ब)भूव ।[
10] तस्यो(स्य) प्रार्मिन(प्रभित्र)क कट(वरट)च(चुतदानि(न)दंतिदंतप्रहारकधि8 रोलि(लिखितंय(तास)पोठः।] माप[:] चितौ क्षपितशचुरभूत(त्तनूजः सद्राष्ट्रकूट
कनकाह (दि)रिवेंद्रराण[n *] 9 तस्योपार्जितमहसस्तनयश्चतरदधिवलयमासिन्धा: ।"] भोक्ता भुवः शतक्रतुसदृशः
श्रौद(द) 10 तिदुर्गराजीभूत् ॥ *] काचीशकरलनराधिपचोर(ल)पाडवोहर्षवघटविभेद
विधामदच(चम्) [*] कर्णाटकं प(ब)लमचित्यम11 यमन् मन्ये)भू(भ)त्ये(त्ये:) कियविरपि यः सहसा जिगायः(य) [॥ ॥
भा(च)भूविभंगमगहीतनिशातशस्त्र (न)मत्रांतमप्रतिक12 सान्त्रमपैतयन(बम) [*] यो वस(ज)में थ(स)पदि दण्ड[*] लेन जित्वा राजा
धिराजय[*]मेखरतामबाप [e ] पा सेतीबिपुलो
1 The anusvara mark being shallow has not come out in the ink impression • There is a natural depression here on the plate surface which looks like an amudra mark. • There is a natural depression after ka which looks like a ra.
• The anu sira over is shifted to the right of the letter owing to its proper space being taken by the letter far above it.