Book Title: Epigraphia Indica Vol 22
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
THE BAYANA INSCRIPTION OF CHITTRALEKHA: V. S. 1012.
123
..........stu sa[r]vvam=ama[m]galáth 'll [5 *Vamsasys tasya mahimā bhuvana
prasiddhaḥ kim varnnyatē sa bhagavañ=jagatań nivāsaḥ | Kans(ms)-ārir=ādipurushaḥ gvayam-eva janma jagraha yattra sura-dânava-vandit-amghriḥ || [
6 1] Vādham gādha --Uuuuuu- - - - - -----Ta-namya vaba)hubhir=api parair=mmärgganaih sriyamānāḥ | vamsēr(87)
tasminn-abhūvapn=adhika-kita-bhay-oddāyit-ārāti-kākā bhrātaḥ kim chapa-daņdā na hi sarala-matē bhūbhujaḥ Süra-sēnāḥ || [7 II*] Nētr-ånanda-karēņa kānta-vapushā
-- --- ----UU-U-UUU-(saubhā*16 gya-kolēna cha chandrēn=āpi kalamkinā nija-kulasy=ādyëna vandy-atmană lajjantē
khalu nishkalamka-charitã yê=dy=āpi kälē kalau 88 * Bhuktvā bhuktvă dharittrin chatur-udadhi-payah-prāvsitāṁ niḥsapatnām kritvå kritv-Asvamës dhān=niyata]
VUU- U- - - - - - - - - - 7 di]m-avani-bhujam gachchhatar punya-bhājam madhyē kāla-kramēna krasita-ripura
abhūt-Phakka-nämä narëndrah! [91] Vra(Bra)hm-Endr-Opēndra-Chandra-Draviņapati-Yamair=apy=ayam loka-nāthaḥ sārddham yoddhum samarthaḥ sakalam=api jagan= manyamānas-triņāya kēsēshy=ā[kramya]-UUUUUU--u-- - - - -
-- [La*]8 kshmir-bhaya-chakita-mana yat-kulē=pi sthir=ābhūt II 110* II) Göttre yattra pavitr.
åtwa watām tträtă dvishāṁ visha l vaba)bhūva Vappuko nama yasoráših pratápavān || [11 ||*] Sēvā-samnihitaiḥ surair=iva nfipai Rambh-Orvvasibhyām
samair=mmāniky-ābharaṇaiḥ surupa UU---~---[*]---u -u-uu 9 Iyabhair-fuchchaiharavah]-sannibhair=asvair-Indra ivmāparaḥ kshiti-talē yo djik-sahasram
vinā || (121*] Tasya Rājayiko jāto Jámadagnya iv=atmajaḥ raņē rājanya-mūrddhāno nirlūna yēna lilaya || [13 !I*] Mayurika-kula-bhlitām tēn=odhvā Sajjan=īti vikhyātām
[1].................[Hřida* ?)10 yąshu dvi[sham] bhūpaḥ sa[bhayējshu divā-nisam tishthann=api na samoprishto na
cha drishto bhayēna yah || [15 ] Na prākārairanna sāraih kari-turaga-narair=n= adribhistumga-brithgair=nn=āmbho-gambhira-garttair=jjala-vikala-bhuvam na sthalairnna drum-aughaih n=inyair=mmā[ya-purair-]-UUUUUU-- -- ---
- - - - 11 par pravi[sad=a]ri-puram nirddahad=v(b)ambhajach=cha || [1611*] Divyair=ābharan.
ănga-rāga-vasanaiḥ pushpais=cha éşimgāritāḥ sarvvattr=õtsava-gita-tarya-rasitairānanda-sändrāḥ prajah praty=&v(b)da vasudham cha sagya-saphalām=ālökya yo
vismitair=lõkairs-uv-UUU - - -0- -0-[l|17|*] -[jvā ?]12 la-mālisnõl=pi jvalita-huta-bhujo gharmma-kāle=ntarāläd-bhanga-vridāra vahantab
smrita-kula charitā vi(bi)bhyati [sm=ā ?]tta-sat(tt)vāḥ | dusht-ärushta-dvipēndra-sthitasubhata-kar-akränta-kunt-agra-raudram samgrāmam bhāvayanti pratiniyatavadham stri-sabhäm(bham) yē niku[mbhāḥ] || [18||*]........ - -..........U-u..
[*]...... 13 my(b)udha--..&-chandramă iva vai rukah(cha ?) [1911*1 Pramāra-kula-sambhūtā
sādhvi tēna mahātmanā | Yasaskar=īti vìkhyātā pariņita yako-rthinā || [2011] Tēn= Ādhipēna tanayā sa-nayā su-rūpā punya-priyā savinayā subha-lakshaņā cha tasya
........[sama ?*]14 jani Chittralēkha || [2111*] Tēna Margalarājēna sa bästr-artha-vidā satā sādhvi
bhrātfimati rājñā pariņītā priyamvadā || [22/1*1 Pativratām vīkshya kalau yugē tām lokaih krita-strishu mahā-satishu | Arundhati-Parvvata-raja-puttri-Lakshmi ?]U-- VỤ - -I28[*]...........

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408