SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 118 EPIGRAPHIA INDICA. Second Plate. 30 kshitēḥ patyuḥ 'ri-Dōrabhaṭasy-änsa(nga)jaḥ suchi-yas-ōnsuka-bhrita[h*] svaya[m*]vara-mālām=iva krita-parigrahaḥ sau(sau)ryya 31 m-apratihata-vyāpāram-anamita-prachanda-ripu-mandalam mbamanah saradi prasabham-akrishṭa-silimukha-bāņāsan-āpādita-prasā32 dhanānām para bhuva[m] vidhi-vad-acharita-kara-grahaṇaḥ pūrvvam-ēva vividha varṇn-oj(jj)valēna śrut-atisayen-ōdbhashita-śravanaḥ punaḥ punar-ukten-êva ratn-āla33 karen-Alankrita-śrōtra[b] paris phurat-kataka-vikata-kitapaksha-ratna-kiranam-avichchhinna-pradana-salila-nivah-avaseka-vilasan-nava-saival-ankuram-iv-agra-pāņi 34 m-udvahan=udhrita1-visala-ratna-valaya-jaladhi-vēlā-taṭāyamāna-bhuja - parisva(shva)ktavisvambharah Paramamahēsvaraḥ śri-Dhruvasenaḥ stasy-agrajjo-para-mahipatisparsa 35 dōsha-nāśana-dhiy=ēva lakshmyā svayam-atispashta-chēshtam-aslishṭ-anga-yashṭir= ati-ruchiratara-charita garima parikalita sakala-nara patir-atiprakrisht-anuraga rasa 37 pratapa-ploshit-dédaha-intru-vadda[]*] gad-otkshipta-su(su)darsana-chakrah krama-prasa [VOL. XXII. rabhasa-va 36 sikrita-pranata samasta-samanta-chakra-chchu(chu)ḍāmaņi - mayūkha khachita - charanakamala-yugalah prōddām-ōdāra-dörddand-dalita-dvishad-vargga-darppa[h] prasarppatpaiya[b] prĕrita. kahitipa-aamhatianuraginya rajya-triyam-arppayantyh manḍal-agram=iv=āvala. iva pranayi-paksha-nikshipta-lakshmikahḥ parihrita-bala-kridō-nadhaßkrita-dvijātir-ēka-vi 38 dhita-dharitri-talō-nangīkṛita-jala-sayyō-pūrvva-purush-ōttamaḥ samyag-vyavasthapitā(ta)-varnn-aéram-achāraḥ saksha[d]-dharmma pürvvair-apy-urvvīpatibhis trishna-lava-lubdhai 39 r=yyany-apahṛitāni dēva-ba(bra)hma-dēyāna(ni) tēshām=apy-ati-sarala-manah-prasaram= utsankalan-anumōdanābhyam parimudita-tri(tri) bhuvan-abhinandit-ōchchhrit-otkrishṭa dhavala-dharmma 40 dhvaja-prakāśita-nija-vansō dēva-dvija-gurut(run)=prati yatharha-manaḥta3-pravarttitamah-öddrang-ādi-dana-vyasan-anupajāta-santōsh-ōpätt-ōdāra-kirtti-panti(parkti)-param 41 para-danturita-nikhila-dik-chakravālaḥ spashṭam-ēva yath-arttha[m*] Dharmmādityapara-nāmā paramamahēśvaraḥ śri-Kharagrahas-tasy=agrajanmanaḥ kumudashanḍa-śrī-vikāsi 1 Read -udvahan-dhrita. Read senas tasy-āgrajö * Read manās tat. Bhavnagar Plates read yatharham-anavarata-, 42 nya kalavatas-chandrikay=ēva kirtyā dhavalita-sakala-dig-mandalasya Aguru-vilipana-pinda-yamala-Vindhya-saila-vipala-payōdhar-äbhogāyā[b*] khaudit. kahogyab patyub 43 śrī-Siladityasya sūnur-nnava-pr[a]leya-kirana iva pratidita (na)-samvarddhamanakala-chakravālah kesar-indra-sisur-iva raja-lakshmim-achala-vanasthalim-iv-alan kurvapah Sakhandi-kö 44 tana iva ruchima[ch*]-chuḍā-mandana[h*] prachanda-sakti-prabhavas-cha sarad-agamē (ma) iva pratapavan-ullasha (sa)t-padmaḥ samyuge vidalayan[n*]-ambhodharan=iva para-gajan-udaya eva tapana-bal-ata
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy