SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ No. 19.) THE JESAR PLATES OF SILADITYA III: VALABHI SAMVAT 357. 117 16 shair=ddõsairl=anāmsisht-ātyunnata-hșidaya[h*) prakhyāta-paurush-Astra-kausal Ātigayah(va)-gana-titha-vipaksha-kshitipati-lakshmi-gvayamgrāha-prakākita-vira-purusha) (sha)-prathama-samkhy-adhigamah Paramamahēsvara[h] 17 sri-Kharagrahas-tasya tanayas tat-pādānuddhyātaḥ s akala-vidy-adhigama-vihita nikhila-vidvaj-jana-manah-paritos(sh)-ātisaya[h*] sat(tt)va-sapā(sampa)dā tyag-anda rygēna va(cha) vigat-anugandha(dha)n-asamühit-arāti. 18 paksha-manörath-aksha-bhanga[h*] samyag-upalakshit-anēka-bästra-kaushaläka...charita gahvara-vibhāgõ=pi paramabhadra-prakpitfi(ti)r-aksitři(tri)ma-praśraya-vinaya-go(66) bha vibhushana[h] samata(ra)-sata-jaya-patākā 19 harana-pratyal-odagra-bāhu-daņda-vidhvan(m)sita - nikhilaḥ(la) - pratipaksha-darpp-7dayaḥ ava-dhanuh-prabhāva-paribhūt-āstra-kausal-abhimāna-sa kala-nfipati-mandal-abhinandita säsana[h*] Paramamahēbvaraḥ sri20 Dharasēnas tasy-ánujas-tat-päda(d-a)nudhyātah Bach-charit-atibayita-sakala-pūrvv& narapatir-ati-ddu(du)ssādhānām-api prasādhayit[a] vishayāņām mūrttimān=iva purushakāraḥ parivșiddha-gun-anuräga-nirdbharah. 21 chitta-vșitta(tti)bhir-mManuriva svayam=abhyupapannah prakritibhir-adhigata-kala kalāpah kāntimā[n*)=nirvfiti-hotur-akalankah kumuda-nātba[h*) prājya-pratāps sthagita-dig-antā(ta)rāla-pradhvan(min) sita-dhvänta-rānsi(sih) satat-o. 22 t-o'dita-savitā praksitibhya[h*] para[m] pratyayam-artthavantam=ati-bahu-titha prayöjan-anubandham-agama-paripurnna[m] vidadhanas-sandhi-vigraha-samāsa-ni schaya-nipunaḥ sthānē=nuru(rūpem=ādēšan=dada[d*]-guna23 vriddhi-vidhāna-janita-samskāra[h*) sābhūnam rājja(jya)-Salāturiyas(ya)-tantrayõr-ubha yõr-api nishņātaḥ praksishta-vikramo=pi karuņā-mşidu-hřidayaḥ śrutavān=apyragarvv[i*] tal käntö=pi prasa (sa)mi sthira-sauhși[dayy]o-pini24 rasiti doshavatām=udaya-samaya-samupajanita-janat-anurāga-parivi(pi)hita-bhuvana samartth[i*]ta-prathita-Balāditya-dvitiya-nāmã Paramamahēsvarah Sri-Dhruva sõnas tasya Butas-tat-pada-kamala-pra25 năma-dharani-kashana-janita-kina-lañchhana-laláta-chandra-sa(ka)kala[h*1 bisu-bhāva ēva bravana-nihita-maulitik-ālankāra-vibhram-āmala-sruta-visēsa pradāna-salila-kshālit ågra-hast-aravindah kā(ka)nyāyā i. 26 va mșidu-kara-grahaņād=amandikțit-ānanda-vidhir=vvasundharayāk kārmmarmmu)kē dhanurvvēda iva sammbhā(bhā)vit-āśēsha-lakshya-kalāpaḥ pranata-sämanta-mandal ottam-[8*]nga-dhțita-chchūļā-ratnāyā(ya)māna-sā(6ā)sanaḥ Paramamāhēśvara. 27 Paramabhattāraka-Mahārājādhirāja-Paramēśvara-Chakravarttiḥ(rtti)-sri-Dharasēnas-tat pitämaha-bhrätsi-sri-siladityasya Särngapāņër-iv-anga-janmano bhakti. bandhur-fa*]vayava-kalpita-praṇatēr=ati-dhavalayā dūram tat-på28 d-aravinda-pravsittayā nakha-mani-rucha Mandākiny=ēva nityam=amalit-õttamăngs dēšasy-Agastyasy=aiva rājarshēr=ddākshinyam=ātanvānasya prabala-dhavalimnā yabasām va 29 layēna mandita-kakubhā nabhasi yāminipatēr=yvidambit-ākhanda-parivēša-mandalasya payöda-śyāma-sikhara-chuchuka-ruchira-Sahya-Vindhya-stana-yugāyah 1 Read doshair * Road kala-loka* Road nirbbhara. • The second to is superfluous . Read sädhunan. • Read vislahas.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy