Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 31
________________ २३१ ११ २३२ ८ अनुक्रमणिका विषयाः पृ० पं० विषयाः तत्र दृष्टान्तकथनम् २३० २३ नियते दाभावः कथं भेदो वा कथं नेत्यामात्माऽऽत्मानं सृजति बध्यत इत्यादीनामा शङ्कनम् २३७ २ त्मनि वृत्तिविरोधादनुपपत्तिरित्याशङ्कनम् २३१ ६ | भेदाभदरूपत्वप्रातपादनम् २३७ ४ शक्तिमेदात्तदुपपद्यत इति समाधि. पूर्वपक्षव्यावर्णनम् २३७ ६ दृष्टान्तपूर्वकं तत्समर्थनम् २३१ १२ समाधानाभिप्रायप्रकाशनम् पुरुष एव कालप्रकृत्यादिशब्दवाच्य इत्युप. भेदाभेदरूपत्वस्यैव सकारणं निरूपणम् २३७ १६ दर्शनम् २३२ १ द्रव्यदेशादे नावस्थत्वव्यावर्णनम् २३७ २२ द्रव्यक्षेत्रादिभेदेन सर्वा प्रवृत्तिः पुरुषस्यैवे. कालमात्रान्नैवं नियम इत्यभिधानम् २३८ १३ । त्यभिधानम् अनियतप्रवृत्तित्वहेतुव्यावर्णनम् २३८ १८ स्वभावादपि न नियम इति समर्धनम् तत्र दृष्टान्तपूर्वक समन्वय विधानम् २३२ १३ २३८ २१ पुरुष एवाईदादिपदैरुच्यत इत्युक्तिः २३२ २२ नियत्यनभ्युपगमेऽभ्युपगमविरोधप्रदर्शनम् २३९ ४ अर्हत्वसम्भवत्वकथनम् नियतेरेकत्वानेकत्व विरोधपरिहरणम् २३९ १२ २३३ २ बाह्यान्तरनिदर्शनयोरेकस्यानेकस्वव्यावर्णनम् २३९ १६ पुरुषवादोपसंहारः दाष्टान्तिकसमीकरणम् २३९ १९ नियतिवादारम्भणम् भनेकापि सत्येका भवतीति सदृष्टान्तं वर्णनम् २३९ २२ अङ्गीकृतांशोद्भावनम् २३३ ८ अनियतार्थवशादनियतिकारणत्वमिति शङ्कनम् २४० ४ कर्तुत्वे विवाद इत्यभिधानम् २३३ १० तत्रापि तादृशी नियतिरेव कारणमित्युक्तिः २४० ९ भवनस्वातंत्र्यापहवाशक्यत्वाभिधानम् २३३ १३ सदसाध्यत्वादिचतुर्भङ्गप्रदर्शनम् २४० ११ सर्वज्ञस्य भवनाभ्युपगमे दोषप्रदर्शनम् २३३ १८ सदसाध्यत्वे निदर्शनम् २४० १५ स्वात्मनिष्ठाजनकत्वसाधनम् । २३३ १९ असदसाध्यत्वे निदर्शनम् २४०१८ दृष्टान्तसमर्थनम् तदर्थप्रकाशनम् २४० २१ पुरुषस्य निद्रावदवस्थावृत्तेन पूर्वदोष इति साध्याभावे साधनानां साधनस्वाभाववर्णनम् २४१ ३ शङ्कनम् असत्साध्यस्वे निदर्शनम् २४१.८ एतस्यैव सदृष्टान्त रूपणम् २३४ ३ असदसाध्यत्वतुल्यतानिराकरणम् २४१ १२ न तर्हि तस्य ज्ञत्वमुचितमिति समाधानम् सरसाध्यत्वे निदर्शनम् २४१ १७ चेतनः सन्नचेतनोऽपि ब्रुवता कारणान्तर यष्टिदृष्टान्तः २४१२१ स्थास्तित्वमभ्युपगतमित्यापादनम् २३४ १४ मृदृष्टान्तः २४१ २२ तथाभावान्यथाभावाभावान्नियतिकारणत्वं दृष्टान्तद्वयप्रदर्शने विशेषकथनम् .. २४२ १ सर्वस्येति उक्तिः २३४ २१ प्रकारान्तरेण पुरुषदृष्टान्तः . २४२ २ तस्या एकत्वकल्पनायां दोषाभावप्रकाशनम् २३५ ८ एषां सर्वेषां नियतिकृतत्ववर्णनम् २४२ ७ तत्रार्थे ज्ञापकप्रदर्शनम् सुविस्तरमस्यैव व्याख्यानम् २४२ १४ अयनप्रतिपाद्यत्वगुणस्याप्यत्र पक्षे सम्भव अन्यथा तस्सियभावकथनम् २४३ ४ इत्युक्तिः २३५ १९ | सिद्धिस्वरूपप्रकाशनम् २४३ ८ तदर्थस्य स्फुटीकरणम् २३६ १ मया कृतमिदमिति पुरुषस्य मिथ्याभिमानक्रियाक्रियाफलयोरनियमनिरासः २३६ । इत्युक्तिः २४३ १५ नियतेभिन्नाभिन्नत्वशङ्कनम् २३६ ४ तत्र कारणप्रदर्शनम् तस्याः परमार्थतोऽभेदत्वकथनम् २३६ १७ विनाशे नियतेरहेतुत्वे दोषाभिधानम् २४४ ३ भेदबुद्धेर्विकल्पबुद्धि विषयभेदाश्रितत्वोक्तिः २३६ २० नियतिसंततेरनाद्यनन्तत्वोक्तिः Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 354