SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २३१ ११ २३२ ८ अनुक्रमणिका विषयाः पृ० पं० विषयाः तत्र दृष्टान्तकथनम् २३० २३ नियते दाभावः कथं भेदो वा कथं नेत्यामात्माऽऽत्मानं सृजति बध्यत इत्यादीनामा शङ्कनम् २३७ २ त्मनि वृत्तिविरोधादनुपपत्तिरित्याशङ्कनम् २३१ ६ | भेदाभदरूपत्वप्रातपादनम् २३७ ४ शक्तिमेदात्तदुपपद्यत इति समाधि. पूर्वपक्षव्यावर्णनम् २३७ ६ दृष्टान्तपूर्वकं तत्समर्थनम् २३१ १२ समाधानाभिप्रायप्रकाशनम् पुरुष एव कालप्रकृत्यादिशब्दवाच्य इत्युप. भेदाभेदरूपत्वस्यैव सकारणं निरूपणम् २३७ १६ दर्शनम् २३२ १ द्रव्यदेशादे नावस्थत्वव्यावर्णनम् २३७ २२ द्रव्यक्षेत्रादिभेदेन सर्वा प्रवृत्तिः पुरुषस्यैवे. कालमात्रान्नैवं नियम इत्यभिधानम् २३८ १३ । त्यभिधानम् अनियतप्रवृत्तित्वहेतुव्यावर्णनम् २३८ १८ स्वभावादपि न नियम इति समर्धनम् तत्र दृष्टान्तपूर्वक समन्वय विधानम् २३२ १३ २३८ २१ पुरुष एवाईदादिपदैरुच्यत इत्युक्तिः २३२ २२ नियत्यनभ्युपगमेऽभ्युपगमविरोधप्रदर्शनम् २३९ ४ अर्हत्वसम्भवत्वकथनम् नियतेरेकत्वानेकत्व विरोधपरिहरणम् २३९ १२ २३३ २ बाह्यान्तरनिदर्शनयोरेकस्यानेकस्वव्यावर्णनम् २३९ १६ पुरुषवादोपसंहारः दाष्टान्तिकसमीकरणम् २३९ १९ नियतिवादारम्भणम् भनेकापि सत्येका भवतीति सदृष्टान्तं वर्णनम् २३९ २२ अङ्गीकृतांशोद्भावनम् २३३ ८ अनियतार्थवशादनियतिकारणत्वमिति शङ्कनम् २४० ४ कर्तुत्वे विवाद इत्यभिधानम् २३३ १० तत्रापि तादृशी नियतिरेव कारणमित्युक्तिः २४० ९ भवनस्वातंत्र्यापहवाशक्यत्वाभिधानम् २३३ १३ सदसाध्यत्वादिचतुर्भङ्गप्रदर्शनम् २४० ११ सर्वज्ञस्य भवनाभ्युपगमे दोषप्रदर्शनम् २३३ १८ सदसाध्यत्वे निदर्शनम् २४० १५ स्वात्मनिष्ठाजनकत्वसाधनम् । २३३ १९ असदसाध्यत्वे निदर्शनम् २४०१८ दृष्टान्तसमर्थनम् तदर्थप्रकाशनम् २४० २१ पुरुषस्य निद्रावदवस्थावृत्तेन पूर्वदोष इति साध्याभावे साधनानां साधनस्वाभाववर्णनम् २४१ ३ शङ्कनम् असत्साध्यस्वे निदर्शनम् २४१.८ एतस्यैव सदृष्टान्त रूपणम् २३४ ३ असदसाध्यत्वतुल्यतानिराकरणम् २४१ १२ न तर्हि तस्य ज्ञत्वमुचितमिति समाधानम् सरसाध्यत्वे निदर्शनम् २४१ १७ चेतनः सन्नचेतनोऽपि ब्रुवता कारणान्तर यष्टिदृष्टान्तः २४१२१ स्थास्तित्वमभ्युपगतमित्यापादनम् २३४ १४ मृदृष्टान्तः २४१ २२ तथाभावान्यथाभावाभावान्नियतिकारणत्वं दृष्टान्तद्वयप्रदर्शने विशेषकथनम् .. २४२ १ सर्वस्येति उक्तिः २३४ २१ प्रकारान्तरेण पुरुषदृष्टान्तः . २४२ २ तस्या एकत्वकल्पनायां दोषाभावप्रकाशनम् २३५ ८ एषां सर्वेषां नियतिकृतत्ववर्णनम् २४२ ७ तत्रार्थे ज्ञापकप्रदर्शनम् सुविस्तरमस्यैव व्याख्यानम् २४२ १४ अयनप्रतिपाद्यत्वगुणस्याप्यत्र पक्षे सम्भव अन्यथा तस्सियभावकथनम् २४३ ४ इत्युक्तिः २३५ १९ | सिद्धिस्वरूपप्रकाशनम् २४३ ८ तदर्थस्य स्फुटीकरणम् २३६ १ मया कृतमिदमिति पुरुषस्य मिथ्याभिमानक्रियाक्रियाफलयोरनियमनिरासः २३६ । इत्युक्तिः २४३ १५ नियतेभिन्नाभिन्नत्वशङ्कनम् २३६ ४ तत्र कारणप्रदर्शनम् तस्याः परमार्थतोऽभेदत्वकथनम् २३६ १७ विनाशे नियतेरहेतुत्वे दोषाभिधानम् २४४ ३ भेदबुद्धेर्विकल्पबुद्धि विषयभेदाश्रितत्वोक्तिः २३६ २० नियतिसंततेरनाद्यनन्तत्वोक्तिः Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy