SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् विषयाः पृ. पं० विषयाः पृ० पं० अवस्थाकादसर्वातथ्याभिधायिता विपर्यय. कार्यात्मनो वर्णनम् २२३ २ . साधनम् २१६ २ सुषुप्तावस्थाया द्रव्येन्द्रियरवकथनम् २२३ ७ रष्टान्तवर्णनम् २१६ ६ सुषुप्तावस्थाया ज्ञानात्मकत्वसाधनम् २२३ १० अवस्थास्वस्य न विपर्ययसाधकरवं संशयहेतु तत्र दृष्टान्तान्तरप्रदर्शनम् २२३ १३ . स्वादिति शंका २१६ १२ परिणामपरिणामिनोरभेदोपवर्णनम् २२३ १९ धूमवरवादेरपि सविपर्ययस्वान्न तस्य संशयहे. तद्रव्यवहेतोरुक्तिः २२४ ५ तुतेति समाधिः २१६ १३ तस्कार्यत्वहेतोर्वर्णनम् २२४ ८ एतस्य व्यावर्णना २१६ १६ तद्वयतिरेकेणाभावादिति हेत्वभिधानम् २२४ १२ वचनस्वस्याप्यवस्थारूपतया पौरुषेयत्वकथनम् २१७४ तद्देशस्वादिति हेतुनिरूपणम् २२४ १३ एकदैकस्य तत्तदभावरूपत्वे प्रत्यक्षादिविरोध आत्मनो बन्धवर्णनम् २२४ १८ माशंक्य समाधानम् पुरुषभ्रमणाभिधानम् प्रत्यक्षत एव तत्तदभावरूपताग्रहणमिति प्रद. अनाद्यनन्तशः स्थूलसूक्ष्मशरीरादिरूपादि प्रतिर्शनम् २१७ १७ पत्त्यभिधानम् २२५ १४ ब्रीडादेरबाचात्मकतासाधनम् २१७ २० कार्यात्मस्वहेतुना तस्समर्थनम् २२५ १५ ब्रीहिकाले तथाऽग्रहणादप्रत्यक्षतेत्याशंकनम् २१८१ एवं सति चैतन्यरूपादिमत्वाविवेके ज्ञ एव भ. तथासति सर्वाप्रत्यक्षताकथनम् २१८४ वतीति कथमित्याशङ्कनम् २२६ ४ रूपस्य सर्वस्य ग्रहणं भवत्येति पूर्वपक्षीकरणम् २१८ १२ अयमेवार्थः सिषाधयिषित इत्युत्तराभिधानम् २२६ ६ तस्यापि न सर्वतोग्रहणमितिसमाधानम् २१० १५ भवनधर्माश्रयस्यावश्यवक्तव्यत्वात्तथाभिधाचेतनस्यावस्थाचतुष्टयाभिधानम् २१८ १९ नामिति निरूपणम् २२६ १९ तनेदाख्यानम् २१८ २० भेदभूतपदार्थपरिग्रहे तु भवनाभाव एव प्रथमावस्थात्रयस्य कार्यकथनम् २१९ २ देशभेदप्रत्ययादिति निरूपणम् चतुर्थावस्थास्वरूपाभिधानम् २.९ ४ कालभेदप्रत्ययेनापि भवनाभावनिरूपणम् २२७ ७ आत्मनः सर्वास्ता एकदैव स्युरिति शंका २१९ १० एतस्यैवार्थस्य स्पष्टीकारः २२७ ९४ क्रमनियतस्वमवस्थामामिति समाधानम् २१९ १५ | अनुवर्त्यपदार्थाभ्युपगमे तु नैष दोष इत्यविशदं तुरीयावस्थास्वरूपाभिधानम् २१९ १७ भिधानम् २२७ २४ करणात्मनः प्रदर्शनम् २२० ४ विज्ञानमात्रवादिभिर येवमेव स्वमतं साधसुप्तानां प्रदर्शनम् २२. यन्तीत्यभिधानम् इन्द्रियव्यावर्णनम् २२० ११ रूपादेः परस्परविविक्तत्वे तु तन्मात्रतापि खेमावस्थाकथनम् २२१ १ __ नैवेति निरूपणम् २२८ १६ द्रव्यपुरुषनिरूपणम् २२१ ४ ज्ञानस्यस्वभावे प्रत्यक्षादिविरोध इति तत्स्वपुरुषस्य करणारमावस्थानुपपत्तिशङ्कनम् २२१ ९ भावस्यैकस्यात्मनः सिद्धिरित्याख्यानम् २२८ २० तरसमाधानम् . २२१ १० प्रत्यक्षादिविरोधवर्णनम् २२९ १ पुनश्च करणारमावस्थायाः परमात्मना वैरूपय सन्निपत्याराहूरादुपकारिणामुपदर्शनम् २२९ ८ मित्याशङ्कनम् २२१ १८ ज्ञानस्वरूपास्मैवेदं सर्वमिति प्रमाणीकरणम् अर्थस्य तथातथातत्त्वादितिसमाधिहेतुवर्णनम् २२२ १ तदर्थप्रकाशनम् २२९ १५ सुप्तावस्थाया ज्ञानात्मत्वोक्तिः जीवस्यानन्तभागस्य नित्योद्घाटितस्वोक्तिः २३० ४ संशयविपर्ययानध्यवसायानां विज्ञानरवसम आरमन एव सर्वस्वात् सत्वादिपदाभिधेय“र्थनम् २२२ ११, त्वमिति वर्णनम् २३० १३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy