SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् २४७ ११ विषयाः पृ० पं० विषयाः मायाकारपताकिकानिदर्शनम् २४४ १६ | नियतिमात्रकारणत्वे पूर्वपश्चाद्धावव्यवहारादग्धे बीजेऽराभावात्कथमनायनम्तस्वमिति नुपपत्तिप्रदर्शनम् २५२ १८ शंकानिरासः २४४ २२ तस्य भावार्थाभिधानम् २५२ २० स्फुटमस्य व्याख्यानम् कारणान्तराभिधानम् नियतेः सर्वसमर्थतायां व्यभिचारोद्धावनम् | नियतेरेव योगपद्यायभ्युपगमे नियत्यानर्थअत एव नियत्यभाव इति व्याख्यानम् __ क्यवर्णनम् २५३ ६ योनिप्राभृतीययोनिद्वैविध्यवर्णनम् २४६ ६ अन्यतरवैयोझावनम् प्रकृते तु नियतिवैयर्थ्यमित्यभिधानम् उक्तशंकायास्तथाविधनियतित्वात् समाधानम् २४६ १३ २५३ १२ कालस्यैवावश्यकत्वाभिधानम् तथाविधानियतित्वस्यैव समर्थनम् २४६ ०८ उदकादेः सभावकस्वाभावकत्वप्रदर्शनम् २४७ २ त्वदभिमतकार्यकारणभावस्य कालत्वात् क्रमाभूमिवाय्वादेः सभावकस्वाभावकत्वकथनम् २४७ १० दिव्यवहारस्य तत एव सिद्धेनियत्यभाव पुरुषप्रेरिताप्रवृत्तिरित्यस्य निराकरणम् इत्यभिधानम् २५३ २० नियतिवादे आचारोपदेशवैयर्थ्यवर्णनम् एतस्य व्याख्यानम् २४७१४ २५४ ६ लोकलोकोत्तराचारोपदेशयोः प्रदर्शनम् २५४८ करणादीनां सामर्थ्यमपि नियतेरेवेत्यभिधानम् २४८ २ तत्र दृष्टान्तवर्णनम् सर्वज्ञतापि नियत्यैवेत्यभिधानम् २५४ १३ २४८ १० यत्नस्यापि नियतिकृतत्वे लोकागमविरोधकथनम् २५४ १८ सर्वज्ञस्य तथा तथानियतिदर्शनमित्यभिधानम् २४८१७ विरोधस्फुटीकरणम् २५४ २० बन्धमोक्षप्रक्रियावर्णनम् भावस्यान्यथाभावाभावहेतोर्वर्णनम् २५५ १ नियतिवादसमापनम् प्रत्यक्षविरोधवर्णनम् कालवादारंभोक्तिः एवं नियतेः क्रियानियतिरित्याशंक्य समाधानम्२५५ १३ काल एव भवनधर्मा न नियतिरित्यभिधानम् २४९ १२ एवमपि क्रियासिद्धौ कालासिद्धिरित्याशंक्य त्वदीयभावनयैव कालस्यैव भावत्वमित्यभि समाधानम् २५५ १८ धानम् २४९ १४ अभ्युपगमविरोधोद्धावनम् २५६ २ युगपदवस्थायिसूक्ष्मघटरूपरसादीनां भवने पुरुषादीनां नावश्यम्भावित्वग्याप्यत्वचर्चा २५६ ४ विकल्पोद्धावनम् २५० २ ववचनपक्षधर्मस्वादीनां निराकरणस्ववर्णनम् २५६ ८ तेषां स्वतः प्रविभक्तिो भाने दोषाविधाला २५० ५ कालकारणत्वे भाचाराद्यानर्थक्याभावकथनम् २५६ १६ कालसामर्थ्यादव तेषां भवन मिति समर्थनम् २५० १५ तस्य भावार्थवर्णनम् २५६ १८ स्थलानां घटादीनां तथाभवनप्रदर्शनम् २५० १६ उक्तभावनावदित्यस्य व्याख्यानम् २५७ १ अयुगपद्भाविनामपि कालसामागवनवर्णनम् २५१ ४ | धर्माद्यर्थ विहितक्रियाप्रदर्शनम् २५७ ५ तस्य व्याख्यानम् २५१ ६ तस्या व्यवस्थापनम् २५७ ७ नियतिवादे स्वभाववादवदोष इत्यभिधानम् २५१ १२ सर्वस्य कालात्मत्वप्रकटनम् २५७ १५ तस्यैव समानत्वस्य व्यावर्णनम् २५१ १५ | चेतनाचेतनयोः स्वस्वरूपेऽनियतत्वकथनम् २५७ १९ कालाभावे दोषप्रदर्शनम् २५१ १८ विपरिवृत्त्यभ्यावृत्तिकथनम् २५८ ५ आविर्भावतिरोभावावपि कालसामर्थ्यादेवे कलनस्य द्वैविध्यप्रदर्शनम् २५८ १२ त्यभिधानम् २५२ ३ कालस्यामदादेरनुमानगम्यस्ववर्णनम् २५८ १५ कालाभ्युपगमप्राप्यगुणशून्यत्वमन्येषामिति सर्वज्ञस्य तु तस्य प्रत्यक्षत्वकथनम् २५८ १७ वर्णनम् २५२ १४ | वर्तनात्मा काल एव भूतभविष्यद्पो भवतीत्यग्राहशब्दप्रयोगान्मूलक श्चित्तनैर्मल्यप्रकाशनम् २५२ १५ भिधानम् २५८ २१ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy