Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 पाच्यम् , विभक्त्यन्तमन्तरेण शसन्तचतुाशब्दनिष्पन्नस्य चत्तारि' इति शब्दस्य सर्वथाऽसिद्धेः / नाप्यत्रालुप्समोसोऽस्तीति, एतेन चतसुषु पश्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तमवसिद्धिरित्यायपास्तम्, 'चत्तारि' इत्पत्र द्वितीयाबहुवचने सप्तमीबहुवयनार्थत्वस्य 'पञ्च' इत्यनन्तरससमीबहुवचनलोपस्य समुचयार्थकचकाराध्याहारस्य च प्रसङ्गात् / किश्-चतुःपञ्चशब्दयोः संख्यावाचकयोयेक्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् / यदि च जमालेरनन्ता संसारः सूत्रे वक्तव्योऽभविष्यत् तदा "तिरिय-मणुस्सदेवेसु अणंताई भवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छी सिन्झिस्सह' इत्यादि / अथवा " हा गोसाले मंखलिपुत्ते तहेव णेरइअवजं संसारमणुपरिअट्टिता तओ पच्छा सिज्झिस्संइ" इत्यादि भणनीयमभविष्यद् / अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आनन्त्यलाभः ? नवभिरपि चारेः तत्पूर्तिसंभवात्, प्रतिव्यक्तिभ्रमणं नाक्षरबलाल्लभ्यते बाधितं च / सर्वतिर्यग्देवमनुजेषु स्वेच्छामात्रेण नियतानन्ततिर्यग्योनिकभयग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन ? स्वकल्पनाया महत्स्वाध्यारोपस्य महदाशातनारूपत्वात् / एतेन " घ्युत्वा ततः पञ्चकृत्वो प्रान्त्वा तिर्यग्नृनाकिषु / अवाप्तबोधिनिर्वाणं जमालिः समबाप्स्यति ॥"इति हैमवीरचरित्रीयश्लोके पश्चकृत्वशब्दः पञ्चधाराभिधायकः, स च तिर्यक्शब्देन योजितः सन् जमालिस्तिर्यग्योनो पञ्चवारान् यास्य. तीत्यर्थाभिधायकः संपन्न, तथा च तिर्यग्योनौ वारपूर्तिमनुजादि गत्यन्तरभवान्तरमाप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितैव स्याद् , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि संभवति / मनुजगतिवारपूर्तिस्तूत्कर्षतोऽपि सप्ताष्टभवे. रैव स्याद् / देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैकेनैव भवेन वार 1 तिर्यग्मनुष्यदेवेषु अनन्तानि भवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेरस्यति // 2 यथा गोशालो मखलिपुत्रस्तथैव नैरविकर्ज संसारमनुपर्यश तमः पश्चात्सेत्स्यति // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276