Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 212
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वत्र विधेः प्रवर्तकत्वमभ्युपयन्ति शास्त्रविदः / विधेः प्रवर्तकत्वादेव च कल्ल्यतादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्यं च पञ्चेन्दिसवबरोबला वि कप्पियति निशीथचूर्णायुक्तं न पुनः सहन्तव्य ' इतीति यदुक्तं समिभेदेनार्थपरावर्त्तमात्रम् / यच्च 'सव्ये पाणा' इत्यादिना विरोधोद्भावनं कृतं सन् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात्, तन्निराकरणं चैतत्सूत्रस्याविधिकृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नाल पर्यनुयोगावकाशः। किश्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि कचिदपकादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्याम्-२ छदेण अजो तुम्मे गोसाल मैखलिपुत्तं धम्मियाए पंडिचोअणाए पडिचोएण्ह, धम्मिए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पडोआरेह; धम्मिएहिं अटेहिं हेहिं पसिंणेहि य णिप्पिट्टपसिणवागरणं करेह " / ति एतद्धि गोशालस्य परितापजनकं वचनं भगवतैव लाभं दृष्ट्वाऽऽज्ञप्तम् , न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकर्तव्यः / इत्थं च अवण्णवाई पडिहणेज्ज' ति दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तदयुतमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः , पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्य प्रवचनाहितानिवारणे संसारवृद्धिर्दुलभबोधिता चेति / इत्यं हि प्रघचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तेरिति / यचाहितनिवारणे क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्याशयस्य शुद्धत्वाजिनाराधकत्वं सुलभवोधिकत्वं चोक्तं तदविचारितरमणीयम् , यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् / तदुक्तं बृहत्कल्पवृत्तौ तृतीयखण्डे-" तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् ; स हि कुलादिकार्य चक्रवर्तिस्कन्धावारमपि गृह्णीयाद्, विनाशयेद्वा, न च प्रायश्चित्तमाप्नुयाद् / " इत्यादि / यत्तु तस्य " "हिट्ठाणटिओ वि"-इत्यादिनाऽधस्तनस्थानस्थायि 1. पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्यते इति / 2. तत् छन्देन आर्य ! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत, धार्मिकैरय हेतुभिः प्रश्न निष्पिष्टप्रश्नव्याकरणं कुरुतेति / 3. अवर्णवादिनं प्रतिहन्यात् / 4. अधस्तनस्थानस्थितोऽपि। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276