Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 241 कृतभारूपनिरिणापेक्षया वृत्तौ व्याख्याता / निक्षेपादिप्रपञ्चोऽपि हि सर्वत्र स्पावादघटनार्थमेव, यतः प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच निक्षेपः फलवानुच्यते, ततश्च स्याद्वादसिद्धिरिति / अत एव सर्वत्रौत्सगिकी स्थावाददेशनैवोक्तेति सम्मत्यादिग्रन्थानुसारेण सूक्ष्ममीक्षणीयम् // 45 // . अथ य एवमवश्यंभाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतोऽ सदोषाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वनाह-- मिच्छादोसवयणो संसारामविमहाकमिलंमि / जिणवरणिंदारसिआ नमिहिंति अणोरपारम्मि॥७॥ ___ व्याख्या--' मिच्छादोसवयणओ 'त्ति / मिथ्यादोषवचनाद्-असद्भूतदोपाभिधानाद् जिनवरनिन्दारसिका अभव्या दूरभव्या वा जनाः संसाराटवीमहागहनेऽनर्वापारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् / उक्तं च-'तित्थयरपवयणसुअं' इत्यादि 86 // __ अथ केवलि-छमस्थ लिङ्गविचारणया न केवलिनोऽवश्यंभाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिपायवानाहजोवि य जाय मोहो छन्मत्य जिणाण लिंगवयणान। नवरत्तस्स ण चिट्ट सोवि य परमत्थ दिट्ठीए // 7 // . 'जो वियत्ति' / योऽपि च छमस्यजिनयोलिङ्गवचनात् स्थानागस्थान्मोहो जायते दुर्व्याख्यातुाख्यां शृण्वतामिति शेषः , सोऽपि परमार्थदृष्टावुपयुक्तस्य न सिष्ठति; अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनीयत्वादिति भावः / तत्र छअस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्" ससहि ठाणेहिं छउमत्थं जाणेज्जा / तं०-पाणे अइवाइत्ता भवति, मुसं वदित्ता भवति, अदिनमादित्ता भवति, सद्दफरिसरसरूवगंधे आसाइत्ता भवति, पूआ सकारमणुहिता भवइ, 'इमं सावजं 'ति पण्णवेत्ता पडिसेवेत्ता भवति,णो जहावादी तहा कारी यावि भवति / सत्तहिं ठाणेहिं केवली जाणिज्जा / तं०-णो पाणे अइवारत्ता भवड. जान जहावार तदाकारी यावि भवर" इति / तदवत्तिर्यया-"भयं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276