Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 253 सम्भावनारूढमृषाभाषादेः स्नातकचारित्रपतिबन्धकत्वेन दोषत्वमित्यपि निरस्तम्, असतो दोषत्वायोगात् / अत एवं चित्रलिखितनारीदृष्टान्तोऽपि निरस्तः, असत आकारमात्रताया अप्यभावादिति न किश्चिदेतत् / / यच छास्थलिकानां द्रव्यमूतानां मिथ्याकारादिलिङ्गगम्यत्वस्यापि सम्भवामिथ्याकारस्य वाऽनवरतपत्तावसम्भवात् संयत्तानां द्रव्यहिंसादिकं कादाचिकत्वेनानाभोगमयुक्तमेवेत्यभिधानं तदयुक्तम्, प्रत्याख्यातभावहिंसादेरेवाना भोगप्रयुक्तकादाचित्कभङ्गपरिणतिवतो मिथ्याकारविषयत्वाद्, * द्रव्यहिंसामात्रे तदभावाद्, अन्यथाऽपंचादपदर्जिनपूजाऽऽहारविहारादिक्रियाणामपि मिथ्याकारविषयत्वापत्तेः / यच षष्ठसप्तमलिंगयोश्छमस्थमात्रै सुलभत्वमुक्तम. तत्पतिलेखनाप्रमार्जनादिक्रियाणां पिपीलिकादिक्षुद्रजन्तुभयोत्पादकत्वेन सावद्यत्वे / स्यात्, तदेव तु नास्ति, कायादिनियताचाररूपाणां तासामौत्सर्गिकीणां क्रियाणामत्यन्तनिरवद्यत्वाद् / अपवादकल्पत्वादासां कथञ्चित्सावद्यत्वमिति चेद्, न / अपवादस्यापि विधिशुद्धस्य सावधस्वाभावे तत्कल्पत्वेनाभिमते तदभावाद् / न चोत्संगपिवादव्यतिरिक्तोऽपवादकल्पी राशिवयकल्पनारसिकं भवन्तं विनाऽन्येन केनापीष्यत इति तत्सद्भावे प्रमाणमस्ति / शक्याशक्यपरिहारविषयमेदेनोपवादापवादकल्पयोर्भेदाभ्युपगमे , दुष्करमुकरबादिभेदेनामशनयुक्ताहारादिक्रियाणामुत्सर्गोत्सर्गकल्पभेदकल्पनाया अप्यापत्तेरिति न किञ्चिदेतत् / तस्मात् षष्ठसप्तमलिंगयोः सौलभ्यमपि प्रमत्तस्यैव प्रतिषेवणदचायां ज्ञेयम्, अप्रमत्तस्य तु सत्तामात्रेणैवतद्रष्टव्यम् / यत्तु केवलिनोऽपि परीक्षायां छद्मस्थज्ञानगोचरत्वेन द्रव्यरूपाण्येव लिङ्गानि ग्राह्याणीत्युक्तम्, तन्न चतुरचेतश्चमत्कारकारि, द्रव्यरूपाणामपि प्राणातिपातादीनामभावस्य सर्वकालीनत्वस्य हेतुघटकस्य दुर्ग्रहत्वात् / सूक्ष्मदृष्टया तद्ग्रहे च भावरूपलिङ्गानामपि न दुर्ग्रहत्वमिति / यत्रोक्तं स च केवली द्विविधो ग्राह्य इत्यादि, तदसत् / क्षीणमोहे केवलित्वस्यागमबाधितत्वात्, आगमें छप्रस्थवीतरागमध्य एवं क्षीणमोहस्य परिगणितत्वात् / उक्तं च प्रज्ञापनाया-" स किं ते खीणकसायवीयरायचरित्तायरिआ ? खींणकसायवीयरागचरित्तायरिआ दुविहा पं० / त०-छउमत्थरवीणकसायवीयरांयचरित्तायरिया य, केवली खीणकसाब वीयरागचरितायरियाय" इत्यादि / यदि चैता(मा)गमबाधामुलकन्यापि भाविनि भूतवदुपधार" इति न्यायाद् द्वादशे गुणस्थामें कथंश्चित्केवलित्वमभ्युपगम्यते, तहि चरमशरीरिणि प्रथमादिगुणस्थानतिनि क्षपकश्रेण्यारूढे वा सप्तमादिगुण For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276