Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 वायचेष्टारूपा, विशुद्धा च चेष्टा सा यत्रासन्तावाप विधिप्रतिषेधावबाधितरूपौ स्वास्मानं लभेते, लब्धात्मानौ चातिचारविरहितावुत्तरोत्तरां वृद्धिमनुभवतः, ईशी यत्र धर्मे चेष्टा समपश्चा मोच्यते सधर्मश्छेदशुद्ध इति / तापश्च जीवादितत्त्वानां वादः-स्याद्वादरीत्योपन्यासः / यथा हि-कपच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कपच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयति, अतो जीवादितत्त्वानां स्याद्वा. दररूपणया तापशुदिरन्वेषणीया / यत्र हि शास्त्रे द्रव्यरूपतयाऽअच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिस्वमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः / यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्याय प्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति / अत्र च तापपरीक्षा बलवती, कपच्छेदभावेऽपि तापाभावे परीक्षाऽसिद्धेः, नहि तापे विघटमानं हेम कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम, युक्तिस्वर्णत्वा. तस्येति // 91 // एताभिः परीक्षाभिधर्मे परीक्षिते धर्मवान् गुरुरपि परीक्षित एव भवतीत्य. भिमायवानाहएयाहि परिकाहि सुद्धे धम्मंमि परिणया जे छ / गुरुणो गुणजलणिहिणोते वि विसुधा सुवर्ण व ॥ए ____ व्याख्या-एताभिः कषादिपरीक्षाभिः शुद्धे धर्मे ये परिणता एव ते गुर. वोऽपि गुणजलनिधयः सुवर्णमिव विशुद्धा द्रष्टव्याः, यद्रव्यं यदा यद्रूपेण परिण मते तदा तन्मयमेवेति शुद्धधर्मपरिणता गुरवोऽपि शुद्धधर्मरूपत्वेनैवादरणीया इति भावः // 92 // ___ सुवर्णसदृशत्वमेव गुरूणां भावयन्नाहसत्योश्यगुणजुत्तो सुवन्नसरिसो गुरू विणि दिहो / ता तत्य नणंति श्मे विसघायाई सुवन्नगुणे // ए३ // ..व्याख्या-'सत्योइय' ति / शास्त्रे दशवैकालिकादावुदिताः प्रतिपादित ये गणाः साधगुणास्तैर्युक्तः सहित: मुवर्णसदृशो गुरुर्विनिर्दिष्टः, तत्तस्मात्कारणा For Private and Personal Use Only

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276