Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 263 " परमरहस्समिसीणं समत्तगणिपिडगझारिअसाराणं / परिणामियं पमाणं णिच्छयमवलंबमाणाणं // " ति // 104 // अध्यात्मस्य प्रवचने परमरहस्यत्वादेव परीक्षकैः सर्वत्र तदनुल्लानेनैव प्रवृत्तिः कर्तव्येत्यभिप्रायवानाह-- अज्जप्पाबाहेणं विसयविवेगं अमओ मुणी बिति / जुत्तो हु धम्मवाओ ण सुकवायो विवाओ वा // 10 // व्याख्या--' अज्झप्पाबाहेणं'ति / अतोऽध्यात्मस्य परमरहस्यत्वादध्यात्मा. बाधेन-स्वपरगतमैग्यादिसमन्वितशुभाशयाविच्छेदन विषयविवेकं निर्णिनीषितार्थनिर्णय अवते मुनयो विगलितरागद्वेषाः साधवः कर्त्तव्यमिति शेषः / हि यतो धर्मवाद एवं मध्यस्थेन पापभीरुणा च समं तत्वनिर्णयार्थमपक्षपातेन कथापारम्भलक्षणो युक्तः, तत्त्वज्ञानफलत्वात् तस्य न शुष्कवादः, जये पराजये वा परस्य स्वस्य चानर्थलघुत्वापत्तेः, काठशोषमात्रफलो विवादो वा-दुःस्थितेनार्थिना सह छलजातिप्रधानो जल्पो युक्तः, साधूनां माध्यस्थ्यप्रधानत्वात् ,शुभानुबन्धित्वाञ्च साधूनां प्रयत्नस्य // 105 // ___ तदेवं धर्मवादेनैवाध्यात्माबाधेन तस्वनिर्णयस्य कर्तव्यत्वाच्छिष्टाचारामुरोधेन तयोद्देशेनैव प्रारब्धस्य स्वग्रन्थफलोपहितत्वं प्रदर्शयमन्यैरपि तत्त्वनिर्णयसिद्धयर्थमित्यमेव भणितव्यमित्युपदेशमाहजणियं किंचि फुममिणं दिसाइ इय धम्मवायमग्गस्स। अण्णेहि वि एवं चिय सुमाणुसारेण नणियवं // 10 // व्याख्या--' भणियं ' ति / इत्युक्तहेतोर्धर्मवादमार्गस्य दिशैव स्फुटमिदं किश्चित्मकृतार्थगोचरं भणितं मया, तेन च तात्पर्यार्थदृष्टया तत्त्वनिर्णयसिद्धिरपि कृतैवेति भावः / अन्यैरपि धर्मपरीक्षकैरेवमेव श्रुतानुसारेण भणितव्यम् / इत्यमेव प्रकृतार्थभ्रमनिवस्या तत्वज्ञानसिद्धे रागद्वेषपरिणामाभावेन कल्याणवीजसम्पत्तेथेति भावनीयम् // 106 // सर्वस्वोपदेशमाह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276